SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । गाश्रयं लिङोनन्स्य सखमिति सखं न भवति । एवकाराधिकारात् गसंज्ञासमावेशो न भवति । यदि स्याद्यक् प्रसज्येत । आशिषीति किम् | जागृयात् । जागृयातास् | जागृयुः । इत्यभयनन्दिविरचितायां जैनेन्द्रमहावृत्तौ द्वितीयस्याध्यापस्य चतुर्थः पादः समासः । समाप्तश्च द्वितीयेाऽध्यायः । feofमयं लोके सान्वयं संप्रतीयते । तत् सर्वं धातुभिर्व्याप्त शरीरमिव धातुभिः । ३६
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy