SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ महावृत्तिसहितम् संबन्धिशब्दत्वात् परेण पूर्वस्य येोगे अप्राप्य नदीं पर्वतः । परया नद्या युक्तः पर्वतः प्रतीयते । अवरेण योगे परस्य त्का । अतिक्रम्य पर्वतं नदी । अबरपर्वतयेोगविशिष्टा परा नदी प्रतीयते । वावचनाल्लडायो भवन्ति । न प्राप्नोति नदीं पर्वतः । प्रतिक्रामति पर्वतं नदी ३४४ परकालैककर्तृकात् ॥ s n परः कालेो यस्य सैयं परकाला क्रिया तथा एककर्त्ता यस्य सामर्थ्यात् पूर्वकाल क्रियाभिधायिनः स तथोक्तः । तस्माद्वः तका भवति । स्नात्वा भुङ्क्ते । स्नात्वा भुत्का व्रजति । एककर्तृकादिति किम् । भुक्तवत्ति 'देवदत्ते गच्छति जिनदत्तः । परकालग्रहणं किम्। सामर्थ्यात् पूर्वकालक्रियाSभिधायिनेा यथा स्यादिह मा भूत् । भुङ्क्ते च पिबति च आस्ते च जल्पति च इहापि कथंचित् पूर्वकालत्वविवक्षास्ति । व्यादाय स्वपिति । संमील्य हसति । इति वेत्यधिकर'त् । भुङ्क्ते शेतेष | स् वाभीक्ष्णये ॥ ८॥ परकालेककर्तृकादिति वर्तते । मुहुर्मुहुर्वृत्तिरा भीक्ष्ण्यम् । एतच्च प्रकृत्यर्थविशेषणम् । परकालैककर्तृकात रामित्ययं त्यो भवति कात्यंश्च । श्रभीक्षरये भोजंभेाज व्रजति । भुरका भुक्का व्रजति । पायं पायं गच्छति । पीत्वा पीत्वा गच्छति । त्काणमी द्विश्वमपेक्ष्याभीधरयं द्योतयतः । पूर्वेण स्कात्ये सिद्ध णमर्थं वचनम् । इह वेतिनिवृत्तम्। उत्तरत्र बाग्रहणात् । न यदनाकांक्षे ॥ यहन्दे वाचि त्काणमौ न भवतः शनाकाङक्षे सति वाक्ये अनन्तरव्यवहितभेदाभावात् पूर्वसूत्रविहितो अनन्तरश्च त्का निषिध्यते णम् च । यदयं भुङ्कं ततो गच्छति । यदयं
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy