SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ana - - जैनेन्द्रव्याकरणम् यूयमधीध्वे । जैनेन्द्रमधीव तर्कमधीष्व गणितमधीय इत्येवायमधीते इमौ अधीयाते इमे अधीयन्ते। वावचनात् जैनेन्द्रमधीये गणितमधीये तर्कमधीये इत्येवाहमधीये । आवामधीवहे । वयमधीमहे । एवं भूते बस्यति सर्वलकारेषु योज्यम् । कर्वसमुच्चये देवदत्तोऽद्धि जिनदत्तोऽद्धि गुरुदत्तोऽद्वि इत्येव वयमा दनमः । देवदत्तोऽद्धि जिनदत्तोऽद्वि गुरुदत्तोऽद्धि इत्येव यूयमो. दनमत्य । देवदत्तोऽद्धि जिनदत्तो ऽद्वि गुरुदतोऽद्वि इत्येव इमे ओदनमदन्ति । कर्तृ समुच्चये द्विवचन बहुवचनं वा भवति एकस्य समुच्चयाभावात् । क्रियासमुच्चये नोदनं भुव सक्तून् पिब थानाः खाद इत्येवाहमभ्यवहामि आवामभ्यवहरावः वयमभ्यक्षहरामः । बहूनां क्रियाणां समुच्चये सामान्याप्रयोगोऽभिधानवशात् । एवं शंकरसमुच्चयोऽप्यूह्यः । निषेधेऽलंखल्वोः का ॥ ४ ॥ वेति वर्तते । अल खलु इत्येतयोनिषेधर्वाचिनोर्वाचो धोः कात्यो भवति। अलं कृत्वा । अलं बाले रुदित्वा । झिनामेवेति नियमात वासो न भवति । निषेध इति किम् । अलंकारः । प्रलंखल्वोरिति किम् । मा कार्षीः । वेत्येव । आलं रोदनेन । प्रकृत्यादिभ्य उपसख्यानमिति भा॥ माङो व्यतिहारे ॥५॥ माङो व्यतिहारेर्थे स्का भवति वा परकालत्वादप्राप्तः का विभाष्यते । अपमित्य याचते । अपमित्य हरति । वेमक इतीत्वम् । वेत्यधिकारात् याचित्वा अपमयते । हत्वा अपमयते । मेडः कृतात्वस्य निर्देशो ज्ञापकः । नानुबन्धकतं हलन्तत्वम् । परावरयोगे ॥६॥ परामराभ्यां योगे गम्यमाने घात्का भवति वेति वर्तते ।। ३९
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy