SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ३१४ महावृत्तिसहितम्। अगाविति वर्तमाने पुनरगिग्रहण भावनिवृत्यर्थ । तेन भावे अकर्तरीति द्वय संवध्यते । अगिपूर्वेभ्यः व्यध मद जप, इत्येतेभ्यः आज भवति । व्यधः । मदः । जपः । नगाविति किम् । प्रत्याधः । उन्मादः । उपजापः । स्वनहसोवा ॥ ५ ॥ अगाविति वर्तते । अगिपूर्वाभ्यां स्वन हस इत्येताभ्यामज भवति वा । स्वनः । स्वानः । हासः । हसः । अगावि. त्येव । स्वानः । महासः । यमः सन्निव्युपे च ॥ ६६ ॥ यमेधोंः सम् नि वि उप इत्येतेषु वाक्षु अगौ च प्रज भवति । वेति वर्तते । स यमः । सयामः । नियम. । नियामः । वियमः । वियामः । उपयमः । उपयामः । अगा यमः । यामः। नौ गदनदपठस्वनः ॥ ६७ ॥ वेति वर्तते । निपूर्वेभ्यः गद नद पठ स्वन इत्येतेभ्यो वा अज भवति । निगदः । निगादः । निनादः । निनदः । निपटः। निपाठः । निस्वनः । निस्वानः । कणो वीणायां च ॥ ८ ॥ नाका अगाविति त्रयं वर्तते । कणेोः निपूर्वादगिपूर्वीच अधीणायां वीणायां च विषये अज भवति । निक्वणः । निक्कोणः । अगौ कणः । वाणः । वीणाग्रहण गावपि प्रापणार्थम् । कल्याण प्रकणा वीणा। कल्याणप्रकाणा वीणा । एतेष्विति किम् । अति. काणः ॥ घनान्तर्घणप्रघणमघाणोद्धनापधनायोधनविधनद्रुघ mano ।
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy