SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । ३१३ मित्यर्थः । एवं पशूनामुपसर: । प्रजन इति किम् । उपसारो भृत्यै राज्ञाम् । हो जिश्च न्यभ्युपविषु ॥ ५॥ नि अभि उप वि इत्येतेषु वाक्षु हृयतेजिर्भवत्यच्च । निक्षहः । अहिवः । उपहवः । बिहवः । हुरादेशो वक्तव्य इति चेत् इह निजोहवः इति युवनस्य स चस्य प्रसज्येत । एतेविति किम् । सहायः ॥ प्राड्याजी ॥ ६ ॥ माजिः सग्रामः । पूर्वात् हृयते माजावभिधेयायां जिभवत्यञ्च । आहूयन्तेऽस्मिन्निति श्राव. । प्राजावितिकम् । आहायः ॥ निपानमाहावः ॥ ६१ ॥ निपिबन्त्यस्मिन्निति निपान जलस्थानम् । माहाय। इति निपात्यते निपातन चेद्भवति । आङपूर्वस्य हृयतेरधिकरणे घञ् निपात्यते । आहूयन्तेऽस्मिन्निति साहाय: शकुनीनाम् निपानमिति किम् । माहवः ।। भावेऽगौ ॥ ६२ ॥ अगिपूर्वस्य हृयते वे जिर्भवत्यच्च । हान हवः । अगाविति किम् । आहायो वर्तते । कर्तरीत्यस्यानुप्रवेशो मा भूदिति पुनर्भावग्रहणम् । हनश्च वधः ॥ ६३ ॥ हन्तेरगिपूर्वस्य भावे वधादेशो भवत्यच्च । हनन वधः ।। चकारी घजममुच्च यार्थः । घातो वर्तते । व्यधमदजपो ऽगौ ॥ ६४ ॥ ROMORana w omatoes Samirmandame -
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy