SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । स्वपितृपोर्नजिङ ॥ १५१ ॥ स्वपितृषिभ्यां नजिङ् भवति शीलादिषु । स्वप्नक् । स्क्प्रजैौ । तृष्यक् । तृष्णजैा ॥ ३०१ शृवन्द्योरारुः ॥ १५२ ॥ श्रु वन्दि इत्येताभ्यां आरु इत्ययं त्यो भवति । शरारुः । वन्दारुः जिनान् ॥ भियः क्रुक्लका ॥ १५३ ॥ बिभेतेः क्रु क्क्रुक इत्येतौ भवतः । भीरुः । भीलुकः । कोपि वक्तव्यम् । भीरूकः ॥ स्थेशभासपिसकसेो वरः ॥ १५४ ॥ स्था ईश भास पिस कस इत्येतेभ्यो वरो भवति । स्थावरः । ईश्वरः । भास्वरः । पेश्वरः । कस्वरः ॥ यो यङः १५५ ॥ यातेर्यङन्ताद्वरो भवति । यायावरः । वरे अतः संतस्य यखविधिं प्रति न स्थानिवद्भाव इति बलिव्योखमिति यखम् | यखे कृते अतः खस्य स्थानिवद्भावादिटि चात्वमिति चत्खं प्राप्तम् । वरे पूर्वादेशस्य न स्थानिवद्भाव इति न भवति । शीलादिप्रकरणे धाञजनिनभिभ्य इर्लिट् वक्तव्यः । धानशीला दधिः । करणशीलः चक्रिः । सरणशीलः सत्रिः । जननशीलः जज्ञिः । नमनशोलः नेमिः । हल्मध्ये विघतः इति एत्वचखे ॥ ग्रावस्तुवः क्विप् ॥ १५६ ॥
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy