SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २६७/ samananpur माmaraporea जैनेन्द्रव्याकरणम् । शीलादिकेषु असमविधिन भवतीत्यनित्यमेतत् । तेन कमनः । कम्रः । कम्पनः । कम्प्रः । विकी विकत्थनः इति च भवति । दीक्षिता । हलादेरिति किम् । एव इत्येवं शील राविता। आदिग्रहणं हला तदन्तविधिर्मा भूत् इह न स्यात् । जुगुप्सनः । मीमांसनः । धेरेव । वसिता बनम् ॥ सृजुज्वजगृधशुचलषपतपदः ॥ १३२ ॥ सुप्रभृतिभ्यो युच् भवति । शरणः । जषणः । ज्वलनः । गर्डनः । शोचनः । लषनः। पतनः। पदनः । चल्यानां पदेश्च ग्रहणं सकर्मकार्थम् । पदिग्रहणं ज्ञापनार्थमित्यन्ये शोलादिकेषु चासमविधिन भवति इति पदेशक विशेषविहितेन सामान्यविहितस्य युचो बाधितत्वात् पुनरनेन प्रत्यापतिः ।। क्रुधमण्डार्थात् ॥ १३३ ॥ ऋध्यर्थेभ्यः मण्डार्थेभ्यश्च धुभ्यः युच् भवति । क्रोधनः । कोपनः । रोषणः । मण्डार्थेभ्यः । मण्डनः ।। रचनः। भूषणः॥ क्रमिद्रमो यङः ॥ १३४ ॥ ऋमिदमिभ्यां यङन्ताभ्यां युच भवति । चक्रमणः। दन्द्रमणः॥ जिजपिवददशामूकः ॥ ६३५ ॥ यङ इति वर्तते। यज्यादिभ्यो यङन्तेभ्यः ऊको भवति । याय जूकः । जनपूकः । दन्दशुकः । वावदूकः । ban a tmendmo entinentinenimalandane Pathaneanddoanan Awaaoonam - m
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy