SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Commandomtassetonanesamasantanamasoommo n ommonsomneememonstetantimentanamamalenomenagee । महावृत्तिसहितम् । दुहश्च ॥ ५४॥ चशब्दो विकल्पानुकर्षणार्थः।दुहेवा निर्भवति तशब्दे परत कर्मण्यात्मनि । नियमोऽयं हलन्तेष दुहेरेव विकल्पः तेन पूर्वसूत्रे अजन्तेषु विकल्पो पृव्यः। अदोहि गाः स्वयमेव । अदुग्ध गौः स्वयमेव । वो दुहदिहलिहगुहा दे दन्त्य इति क्सस्यो । आत्मकर्मणीत्येव । अदोहि गौगोपालकेन । न रुधः ॥ ५५ ॥ जिविति प्राप्त प्रतिषेधोध्यम् । भावे कर्मण्यात्मनि मिन भवति । अन्ववरुद्ध गाः स्वयमेव ॥ तपोऽनुतापे च ॥ ५६ ॥ तपतेरनुतापे च कर्मण्यात्मनि च जिन भवति । अनुताप पश्चात्तापः तत्र तावत् भावकर्मणेारनुपि प्रतिषेधः । अन्ववतप्त पापेन कर्मणा । कर्मण्यात्मनि । अतप्त तपः स्वयमेव साधुम् । साधुस्तावदुपवासादिलक्षणं तपस्तप्यते । तद्यदा तीव्रत्वात् कर्तृत्त्वेन विवक्षितं तदाऽयं प्रयोगः॥ यग् दुहः ॥ ५७ ॥ नेति वर्तते । दुहः कर्मण्यात्मनि यङन भवति । दुग्धे गाः स्वयमेव । लुडि अदुग्ध गाः स्वयमेव ॥ नमः शप्त ॥५॥ नमः कर्मण्यात्मनि यङन भवति शप तु भवति । नमते दण्डः स्वयमेव । अनमत दण्डः स्वयमेव । कताश्रयः शन्न स्यात् ॥ e mpaparaapanese Se SUMMAugusaraiDam a uli D
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy