SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ wwwdappsawesomeoneBAR जैनेन्द्रव्याकरणम्। २३६ कजपि विभाषितः । अशिश्रियत् । स्तम्भुरिहैवोपदिषः। अस्तभत् । अस्तम्भीत्।न्यनुचत् । न्यम्रोचीत् । न्यम्लुचत् । अम्लोचीत् । अग्रुचत् । अग्रीचीत् । अग्लुचत् । अग्लोचीत्। अम्लुचन ग्लुचेन्नोंडोग्रहणमनर्थकम् । अद्यक्ष विशेषाभावात् नादग्रहणसामानखं न भवति इत्यपि न युक्तं न्यग्लुञ्चदिति लङा सिध्यति ।। जिस्ते पदः ॥५१॥ वेति निवृत्तमुत्तरत्र वाग्रहणात् । कर्तरीति वर्तते पदेौटुंडि ते परतः निर्भवति । उदपादि भैक्षम् । समपादि शस्यम् । त इति किम् । उदपत्साताम् । उदपत्सत ॥ दीपजनबुधपूरितायिप्यायो धा ॥ ५२ ॥ दीपादिभ्यः लुङि ते परतः वानिर्भवति । अदीपि । अदोपितृ । अजनि । अजनिषु । औ जनिवध्यारित्यैप्रतिषेधः । साहचर्याद बुधेरनुदात्ततो ग्रहणम् । अबोधि । अवुड । अपूरि। अपूरिध। अतायि । अतायि । अप्यायि । अप्यायिषु । अयं कर्तरि विकल्पः । अन्यत्र मिळवित्यनेन नित्यो निः॥ कर्मण्यात्मनि ॥ ५३ ॥ आत्मशब्देन कौभिप्रेतः यदा सोकर्यात् कर्म कर्तृत्वेन विवक्ष्यते तदा कर्मणि आत्मनि विहिते तशब्दे परतः वा निर्भवति । अकारि कटः स्वयमेव । अकृत कटः स्वय. मेव । उरिति सेः कित्त्वम् । अलावि केदारः स्वयमेव । अलविष केदारः स्वयमेव । त्रिविति नित्ये जो प्राप्ते विकल्पो|ऽयम् । आत्मकर्मणीति किम् । अकारि कटो देवदत्तेन ॥
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy