SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् | २२७ भ्यः स्वभोगे क्यङ् भवति । सुखमात्मनः करोति सुखायते । सुखं भुङ्क्ते अनुभवति वेदयनीत्यनर्थान्तरम् । एवं दुःखायते । सुख दुःख तृप्त कुछ अलीक करुणा कृपण साढ प्रतीप | स्वभोग इति किम् । सुखं करोति प्रसाधको देवदत्तस्य ॥ नमोवरिवश्चित्रङः क्यच् ॥ १६ ॥ कृनोति वर्तते । नमस् वरिवस् चित्रङ् इत्येतेभ्यः क्यज् भवति करोत्यर्थे । पूजापरिचर्याश्चर्यविशेषे । नमः करोति नमस्यति देवान् । अत्र नमः शब्दस्यानर्थकत्वात्तद्योगे नाव् भवति । वरिवः करोति वरिस्थति गुरून् । चित्रङ् करोति चित्रीयते । ङित्वादः । पूजादिभ्योऽन्यत्र नमः करोतीति भवति ॥ पुच्छभागडचीवराण णिङ् ॥ ११ ॥ पुच्छ भाण्ड चीवर इत्येतेभ्य इवन्तेभ्यो णिङ् भवति कrत्यर्थविशेषे । कोऽसैौ विशेषः । पुच्छादुदसने पर्यसने वा उत्पुच्छयते । परिपुच्छयते । भाण्डात्सञ्चयने परिचयने । वासं भाण्डयते परिभाण्डयते । चीवरादर्जने परिधाने वा संचीवरयते भिक्षुः । एकारो णाविष्टवन्मृद् इत्यत्र सामान्यग्रहणाविघातार्थः । अर्थविशेषादन्यत्र जेिव भवति ॥ मुण्ड मिश्रण लवश व्रत वस्त्र हल कलकृततूस्तेभ्यो णिच् ॥ १८ ॥ मुण्ड इत्येवमादिभ्य इवन्तेभ्यो णिज भवति करोत्यर्थे । चुरादिषु मृदा ध्वर्थ इति णिचि नि अर्थविशेषपरि
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy