SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ - ane-red aman Kno-camparanomenopan महावृत्तिसहितम् । कामति कष्टायते । अनाजवं पापं करोतीत्यर्थः । सत्राय कर्मणे कामति सन्त्रायते । कक्षायते । गहनायते । अनर्जव इति किम् । अजः कष्टं कामति । नात्र पापं गम्यते ॥ बाष्पोष्म फेनादुद्वमे ॥ १३ ॥ इप इति वर्तते । वाष्प उष्मन् फेन इ येतेभ्यः उद्यम इत्यर्थे क्यङ् भवति । बाष्पमुहमति बाष्पायते । उष्माणमुद्रमति ऊष्मायते । फेनायते ॥ रोमन्यतपःशब्दवैरकलहाम्रक एवमेघात् कृजि ॥ १४ ॥ रोमन्थ तपम् शब्द वैर कलह अभ्र कण्व मेघ इत्येतेभ्यः करोत्यर्थे क्यङ् भवति । रोमन्थं करोति रोमन्थायते गौः । अत्र करोतिः क्रियासामान्ये वर्तमानेऽपि अभ्यवहृत चर्वणक्रियायां गृह्यते । तेनेह न भवति । कोटको रोमन्थ वर्तयति।तपसो मञ्चेति वक्तव्यम् । तपः करोति तपस्यति। तपश्चरतीत्यर्थः। शब्दं करोति शब्दायते। वैरायते । कलहायते । अभ्रायते । कण्वायते । पापं करोतीत्यर्थः । मेघायते । सुदिनदुर्दिननीहारेभ्यश्चेति वक्तव्यम् । सुदिनायते । दुर्दिनायते । नीहारायते । अटाहासोकाकोटापोटासोटापुष्टाभ्योऽपीति केचित् । अटायते । अदायते। सीकायते । कोटायते । पोटायते । साटायते पुष्टायते ॥ सुखादेः स्वभोगे ॥ १५ ॥ भोगोऽनुभवो वेदना वा। सुख इत्येवमादिभ्य इवन्ते map RAND -
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy