SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Ramnon m anNoRomanasamunance mo m enamesmannamasome महावृत्तिसहितम् । प्रणिधयति । दैपः पित्करणं ज्ञापकम् । अत्र प्रतिपदाक्तपरिभाषा नाश्रीयते । भुसंज्ञाकार्य नगदनदेत्यादिना णत्वं भुमेत्यादिना हलीत्वं च । दीयते । धीयते । धीतं वत्सेन । अपिदिति किम् । दायत बहिः । अवदायते भाजनम् । भुप्रदेशाः भुस्थारित्येवमादयः॥ तक्तवतु तः ॥ २८ ॥ क्तश्च क्तवतुश्च तसंज्ञौ भवतः। रूपसंज्ञेयम् । कृतः। कृतवान् । भूत इति वर्तमाने न इति क्तक्तवतुरूपा त्या भवतः। कारितः।कारितवान् । ते सेटीति णेः खम् । भिन्नः। भिन्नवान् । द्रान्तस्य तो न इति नत्वम् । ककारः कित्कार्यार्थः । उकार उगित्कार्यार्थः । तप्रदेशाः ते सेटीत्येवमादयः॥ संज्ञा खुः ॥ २६ ॥ संज्ञाशब्दवाच्यो ऽर्थः खुसंज्ञो भवति । खुप्रदेशाः खावन्यपदार्थ इत्येवमादयः॥ भावकम डिः ॥ ३०॥ भावकर्मशब्दवाच्यो ऽर्थो डिसंज्ञो भवति । डिप्रदेशाः जिङावित्वमादयः । तत्र भावकर्मणाम्रहणं प्रत्ये तव्यम् ॥ शि धम् ॥ ३१ ॥ शि इत्येतडसंज्ञं भवति । शि इति नपुंसके जसिशसोरादेशस्यार्थवता ग्रहणम् । कुण्डानि तिष्ठन्ति । कुण्डानि पश्य । धप्रदेशाः धेकावित्येवमादयः॥ सुडनपः ॥ ३२॥ H umorouseumond meenaceouReseredascopeNSARAN MIRRORISIND d auasan
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy