SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १६६ महावृत्तिसहितम् । आदिषु इतरेतरयोगे तरुमृगादिषु उभयत्र तथापि तद्विषयविभागज्ञापनार्थमिदं प्रकरणम् ।। चरणानामनूक्तौ ॥ ६ ॥ चरणं कठादिप्रोक्तोऽध्ययनविशेषः । तद्यदा पुरुषब्वध्यतृष वर्तते तदेह गृह्यते अनूक्तिरनुवादः। चरणानां द्वन्द्व एकवद्भवति अनूक्तौ। स्थणार्लुङन्तयोः प्रयोगे चेदमिष्यते। उद्गात् कठकालापम् । प्रत्यष्ठात् कठकौथुमम् । अनुक्ताविति किम् । उदगुः कठकालापाः । प्रथमोपदेशोऽयम् । कठेन प्रोक्तमधीयते कठाः। प्रोक्ताथै सौनकादिभ्यश्छन्दसि णिनिति णिन् । तस्य कठचरणादुवित्युप् अध्येतविषयस्थाणः उपप्रोक्तादित्युप्। कलापिना प्रोक्तमधीयते कालापाः प्रोक्तार्थ कलापिनोऽण् । टिखम् । परस्याण उप्प्रोक्तादित्युप् । छन्दो ब्राणानि चात्रैवेति अध्येतृविषयता॥ अध्वर्युक्रतुरनप ॥ ८०॥ अध्वरमिच्छन्ति अध्वर्यवो यजुर्वेदविदः । अत एव निपातनात् क्यच्यकारस्य खम् । क्यजन्तस्य उश्च त्यः । अध्वर्युक्रतुरनपुंसकलिङ्गो दन्छमेकवद्भवति । येषां ऋतूनां यजुर्वेदशाखासु लक्षणं प्रयोगश्च शिष्यते प्राधान्येन तेषामध्वर्युऋतूनामनपुंसकलिङ्गानां इन्छ एकवद्भवति इत्यर्थः । अर्कश्च अश्वमेधश्च अर्धाश्वमेधम् । सायाहातिरात्रम् । पौण्डरीकातिरानम्। अध्वर्युक्रतुरिति किम् । पच्छादनदशादनाः। इषवज्रो। उद्भिवलभिदौ । एते सामवेदविहिताः। अनविति किम् । राजसूयं च वाजपेयं च राज
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy