________________
AAA
जैनेन्द्रव्याकरणम् । त्पादौ यो संख्यापरिमाणत्वादेरिति यः। आयुष्य मद्र भद्र कुशल मुख हित इत्येवमर्थंयुक्त । आयुष्यमिदमस्तु देवदत्ताय देवदत्तस्य वा। चिरमस्तु जीवितं देवदत्ताय देवदत्तस्य वा । मद्रं भवतु जिनशासनाय जिनशासनस्य वा । भद्रं देवदत्ताय देवदत्तस्य वा । कुशलं साधुभ्यः कुशलं साधूनाम् ।निरामयं साधुभ्यः। निरामयं साधूनाम् । मुखं साधुभ्यः। मुखं साधूनाम् । शमस्तु साधुभ्यः । शमस्तु साधूनाम् । हितं देवदत्ताय।हितं देवदत्तस्य । पथ्यं देवदत्तस्याताप शेषलचणा ता । चकारः किमर्थः । अर्था(रपि योगे यथा स्यात् । अर्थो देवदत्ताय । अर्थो देवदत्तस्य । प्रयोजनं देवदत्ताय । प्रयोजनं देवदत्तस्य । तापचे वृत्तिन भवति अगमकत्वात् । न हि हत्याऽऽशीर्गम्यते । प्राशिपीति किम् । आयुष्यं देवदत्तस्य । अत्र नाप् ॥ प्राणितूर्यसेनाङ्गानां द्वन्द्व एकवत् ॥ ७ ॥
प्राण्यलानां तूर्याङ्गानां सेनाङ्गानां च बन्द एकबवति । एकार्थवद्भवतीति अर्थनिर्देशाविशेषणानामपि तछत्ता । पाणी च पादौ च पाणिपादम् । दन्तोष्ठम् । शिरोग्रीवम् । यदि प्राण्यङ्गं प्राणिग्रहणेन गृह्यते अप्राणिजातेरिति प्रतिषेधे प्राप्त अथ न गृह्यते तदा अप्राणिजातेरिस्येव सिद्ध व्यतिकरनित्यर्थं वचनं प्राण्यङ्गानामन्येन इन्दो मा भूत। तूर्यम् । माईङ्गिकाश्च पाणविकाव माई शिकपाणविकम् । सेना। रथिकाच अश्वारोहाच रथिकाश्वारोहम् । रथिकपादातम् । सेनाङ्गेषु बहुत्वे इति तेन रथिकाश्वारोही । हस्त्यश्वादिषु परत्वात् पशु विभाषा । यद्यप्यभिधानवशादिह समाहारे छन्दः दधिषष
amaagemaa
sam
andal
SENDER
--