SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । १६३ मिति वचनात् । सुक्षिच्य गतः । तस्मादुत्तरार्थं तिसंज्ञाप्रतिषेधवचनम् । पूजायामिति किम् । सुषितं किं तवाऽत्र ॥ प्रतिक्रमे चातिः ॥ ८ ॥ अतिक्रम आधिक्यम् । अतिक्रमे पूजायाच्या ति शब्द गितिसंज्ञो न भवति । अतिसिक्तमेव भवता । छतिस्तुतमेव भवता । गितिसंज्ञाश्रयः प्रादिलचणश्च afeff भवति । अतिसिन्कैव गतः । पूजायां । अतिसितमतिस्तुतं भवता । स्वतो पूजायामिति प्रादिलक्षणः सविधिः । अतिसिच्य गतः । व्यस्तिवाक्सेरकइत्यत्र तिग्रहणमुपखचणं प्रादिखेऽपि प्यादेशः ॥ पदार्थ संभावनानुज्ञागही समुच्चयेऽपिः ॥ ९ ॥ अप्रयुज्यमानस्य पदस्यार्थः । संभावनं सामर्थ्याषिकरणम् । अनुशा अभ्युपगमः । गई। निन्दा | एकत्रानेकस्प नियोजनं समुचयः । एतेष्वर्थेष्वपिर्गतिसंज्ञो न भवति । पदार्थे । पिषोऽपि स्यात् । पयसेोऽपि स्यात् । बिन्दुः स्तो मात्रा त्यस्वार्थे ऽपिशब्दः । संबन्धे चता । संभावने । अपि सन्मूखकसहस्रम् । अपि स्तुयाद्राजानम् । अनुज्ञायाम् । अपि सिच । अपि स्तुहि | अतिसर्गे लोट् । गर्हायां धिग ब्राह्मणमपि सिध्देश्पलाण्डुम् । अपि स्तुयाद्वृषलम् । अनवकृप्त्यमर्षयेोरिति लिङ् । समुच्चयेऽपि । सिश्व अपि स्तुहि । सिष्य च स्तुहि चेत्पर्थः । मिसंज्ञाअयं पश्वादिकार्यं न भवति ॥ I अधिपरी अनर्थकेो ॥ १० ॥ अनर्थकावनथन्तरवाचिनो अधिपरि इत्येता भन
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy