SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ labuAMIiimilindarmediamendmeibhasalnewdnaments s aniliundati महात्तिसहितम् । मा करपाणी कापी । क्रियया। मासमधीते । संवत्सरमधीते । प्रध्वनो द्रव्येण योगे। क्रोशं सिकता। योजन बनराजिः । गुखेन । कोशं कुटिला नदी । योजनं दीर्घः पर्वतः । क्रियया । कोशमधीते । योजनमधीते । अविच्छेद इति किम् । मासस्य निरधीते । क्रोशस्यैकदेशे पर्वतः॥ सिद्धौ भा॥५॥ अविच्छेद इति वर्तते । सिद्धिः क्रियाफलनिष्पत्तिः। अविच्छेदे या कालाध्वाना तद्वाचिभ्यां भा भवति सिडी गम्यमानायाम् । मासेन प्रामृतमधीतस् । योजनेन प्रामृतमधीतम् । सिद्धाधिति किम् । मासमधीतं प्राभृतं न चानेनाबधारितम् । नात्र क्रियाफलनिष्पत्तिहस्ति पूर्वेण इषेव भवति ॥ क्रियामध्ये केयौ ॥ ६॥ काखाध्यनीति वर्तते । क्रिययोर्मध्ये या कालाध्वानी साम्यां केपी धिभत्तयौ भवतः। अद्य भुक्का मुनिवहाद्भोक्ता वाहे भोक्ता। इहस्थोऽयमिष्वासः क्रोशे विध्यति लक्ष्यम् । चापाच्छरस्य मिर्गमनं धानुष्काषस्थानं वा एका क्रिया हितीया व्यक्रिया तयामध्ये कोशशब्दाला प्रामा॥ सु पूजायो न गिति ॥ ७॥ सुखन्दः पूजाषामः गिसंज्ञस्तिसंशश्च न भवति । सुस्थित भवता । सुमित भवता । गिसंज्ञाश्रयं षत्वं न भवति । तिज्ञाप्रतिषेधे यद्यपि निमंज्ञाश्रयः सविधि भवति । तथापि त्रादिलक्षणो भविष्यति। स्वती पूजाया alhadai MARA -
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy