SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ( ६४ ) हिन्दी - भावार्थ सख्या की अपेक्षा से सिद्ध अनन्त होने पर भी सिद्ध-जीवो की ज्ञान, दर्शन आदि गुणसम्पदा समान होने के कारण "सिद्ध एक है" ऐसा कहा जाता है । मूल पाठ 1 णत्थि सिद्धो असिद्धी वा णेव सन्न निवेसए अस्थि सिद्धी असिद्धी वा, एव सन्न निवेस || १ || णत्थि सिद्धी निय ठाण, णेव सन्न निवेसए । अतिथ सिद्धी निय ठाण, एव सन्न निवेस ||२|| - सूत्रकृताग सूत्र श्रु० २ ० ५, गा० २५-२६ , संस्कृत - व्याख्या -- सिद्धि प्रशेषकर्मच्युतिलक्षणा तद्विपर्यस्ता चासिद्धिर्नास्तीत्येव नो सज्ञा निवेशयेद्, प्रपित्वसिद्धेः ससार - लक्षणायाश्चतुविध्येनानन्तरमेव प्रसाधिताया अविगानेनास्तित्व प्रसिद्ध, तद्विपर्ययेण सिद्धेरप्यस्तित्वमनिवारितमित्यतोऽस्ति सिद्धिरसिद्धिर्वेत्येव सज्ञा निवेशयेदिति स्थितम्, इदमुक्त भवति -- सम्यग्दर्शनज्ञानचारित्रात्मकस्य मोक्ष - मार्गस्य सद्भावात्मक्षयस्य च पीडोपशमादिनाऽध्यक्षेण दर्शनादत. कस्यचिदात्यन्तिककर्म - हानि - सिद्धेरस्ति सिद्धिरिति तथा चोक्तम् " - - दोषाकरणयोर्हानि , * नास्ति सिद्धिरसिद्धिर्वा नैव सज्ञा निवेशयेत् । 2 अस्ति सिद्धिरसिद्धिर्वा एव सज्ञा निवेशयेत् ॥ नास्ति सिद्धि निज स्थान, नैव सज्ञा निवेशयेत् । श्रस्ति सिद्धि निज स्थान, एव सज्ञा निवेशयेत् ।।
SR No.010013
Book TitleJain Agamo me Parmatmavada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashan Samiti
Publication Year1960
Total Pages125
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy