SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ (६३) पुहत्तेण अणाइया, अपज्जवसिया वि य । -उत्तराध्ययन सूत्र, अ० ३६/६६ सस्कृत-व्याख्या एकत्वेनासहायत्वेन ते सादिका अपर्यवसिता अपि च यत्र हि काले ते सिध्यन्ति स तेषादि नतु कदाचित् मुक्ते. भ्रश्यन्ति, अतो न पर्यवसानमिति । पृथक्त्वेन-बहुत्वेन सामस्त्यापेक्ष्येति । यावत् अनादिका अपर्यवसिता अपि च नहि कदाचिद् ते नाभूवन् न भविष्यन्ति चेति । हिन्दी-भावार्थ एक सिद्ध की अपेक्षा सिद्ध सादि अनन्त है, और बहुत्व की अपेक्षा सिद्ध अनादि अनन्त है। * परमात्मा एक है * मूल पाठ * एगे सिद्धे। -स्थानागसूत्र स्थान १, सू० ४६ संस्कृत-व्याख्या 'एगे सिद्धे' सिध्यति स्म कृतकृत्यो भवेत्, सेधतिस्म वा समगच्छदपुनरावृत्त्या लोकाग्रमिति सिद्धः । सित वा बद्ध वा कर्म मात-दग्ध यस्य स निरुक्तात्-सिद्ध., कर्मप्रपचनिर्मुक्त., स चको द्रव्यार्थतया पर्यायार्थतस्त्वनन्तपर्याय इति, अथवा सिद्धानामनन्तत्वेपि तत्साम्यदेकत्व अथवा कर्मशिल्प-विद्यामत्र-योगागमार्थयात्राबुद्धितप.कर्मक्षयभेदेनानेकत्वेप्यस्यकत्व सिद्ध शब्दाभिधेयत्वसाम्यादिति । * एक. सिद्धः।
SR No.010013
Book TitleJain Agamo me Parmatmavada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashan Samiti
Publication Year1960
Total Pages125
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy