SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ग्रामः पुरं यौवनवाधकास्था, नामानि सिद्ध्यास्तिकनास्तिकाश्च । कषायमोषौ विषयाः पराङ्मुखा-श्चातुर्यगाम्भीर्यविषादकैतवम् ॥१७॥ चिन्ताकलङ्कश्रमगालिलज्जा-सन्देहसग्रामसमाधिवुद्धि । दीक्षापरीक्षादमसंयमाश्च, माहात्म्यमध्यात्मकुशीलशीलम् ॥१८॥ क्षुधापिपासाघमुहूर्तपर्व-सुकालदुःकालकरालकल्प्यम् । दारियराज्यातिशयप्रतीति-प्रस्तावहानिस्मृतिवृद्धिगृद्धिः । ॥१९॥ प्रसाददैन्यव्यसनान्यसूया-शोभाप्रभावप्रभुताभियोगा। नियोगयोगाचरणाकुलानि, भावाभिधा प्रत्यययुक्तशब्दाः ॥२०॥ टीका-ते के शब्दाः सन्तीति दर्शयति-आनन्देत्यादिना ' आनन्दः '-मोदः, 'शोकः '-उद्वेगा, 'व्यवहारः'आचारः, 'विद्याआज्ञाकलाज्ञानम् ' ' मनः'-चित्तम्, 'विनोदः '-प्रवृत्तिः, 'न्यायः'-नीतिः, “अनयः'-अनीतिः,, १. अर्धः, मूल्यम् । २. आरोग्यम् । ३. भाव. शब्दस्य प्रवृत्तिनिमित्तं तस्याभिधाभिधानं कथनं वचनमिति यावत् तदर्थ ये प्रत्ययाः तत्वयण्इमनणादयस्तैर्युक्ता शब्दास्ते तथा यथा विष्णोर्भाव. विष्णुता विष्णुत्व वैष्णवं दायम् द्रढिमा इत्यादिभावप्रत्ययान्तैः सर्वैरपि लोकमध्यस्थशब्दैोऽर्थे भवति स नास्तिकेन न वाच्य. स्यात् तस्य पञ्चभिरिन्द्रियैर्ग्रहीतुमशक्यत्वादिति यथासम्भव वाच्यम् यद्यपि चौर्यमाहात्म्यदारिग्यशब्दा अत्रैवाऽन्तर्भूतास्तथाऽप्यतीवप्रसिद्धत्वादिहोपात्ता इति न पौनरुक्त्यदोषः।
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy