SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 'निदर्शनैः '-दृष्टान्तैः, दृष्टान्तकथनपूर्वकमिति यावत् , ' यथामति'-स्वमत्यनुसारेण, 'निगोदासुमता'-निगोदजीवानाम् , 'किश्चित् '-किमपि, ' स्वरूपम् '-लक्षणं, 'गदितं'-कथितं, यथामति किश्चिदेव स्वरूपं गदितमित्यत्र हेतुमाह-यत इत्यादिना ' यतः '-यस्मात् कारणात्, 'तु' शब्दश्चरणपूत्तौं, 'किले ' ति निश्चये, 'केवलिनं विना'-केवलज्ञानिन-- मतिरिच्य, ' कोऽपि '-कश्चिदपि, 'इदं'-निगोदानां स्वरूपम् , 'वक्तुं'-कथयितुम् , ' न शक्तः '-न समर्थोऽस्ति ॥४१॥ - - 00000000000000000000000000 निगोदजीवानां क्षेत्रस्थितिगमागमकर्मबन्धादि-निदर्शनोक्तिलेशो दशमोऽधिकारः समाप्तः ॥
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy