SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ पूर्वोक्ता माया, 'नुदेव '-प्रेरयेत् , 'तु' शब्दश्वरणपूर्ती, 'तदा'-तर्हि, ' तदैकरूप्यात् '-तस्या मायाया एकरूपत्वेन | हेतुना, 'त्रिलोकी '-त्रिभुवनम्, 'एकरूपा'-समाना, सुखमयी दु:खमयी वेत्यर्थः, 'अस्तु'-भवतु, 'भिन्नरूपा 'पृथगुरूपा, न अस्तु, द्वितीयपक्षे दोपमाह-यदीत्यादिना यदि ' तां'-मायाम् , पृथक्पृथग्भेदेन 'जीवान् '-जंतून् प्रति, श्री * ईर्ते '-प्रेरयति, 'तदानीं'- तदा, 'नु' इति वितर्के, 'अस्याः'-मायायाः, 'आनन्त्यम् '-अनंतत्वम्, 'भवेत् -1 स्यात्, उक्तपक्षाभ्युपगमे मायाया अनंतत्वं प्राप्नोतीतिभावः, येन 'इयं'-मायाऽपि, ‘अनेकरूपा'-विभिन्न स्वरूपा, 'च'-पुन:, ' जीवाः'-जन्तवोऽपि, ' भिन्नरूपाः'-अनेकस्वरूपा भवेयुः ॥ ४०-४१ ॥ मूलम्-नामैवमस्त्वत्र तथापि माया, जडा सती किं चरितुं क्षमा स्यात् । कत्तुंश्च शक्तेरथ सा समर्था, तदैव कता सुखदुःखदोऽस्तु ॥४२॥ किं कर्तुंरेतैरपराद्धमस्ति, चेदीहशं तां प्रति जीवमीतें। निरागसां प्राणभृतां य ई-ग्दुःखादि कर्ता स कथं हि कर्ता ? ॥४३॥ टीका-अत्र पुनषणमाह-नामैवमित्यादिना 'अत्र'-उक्तविषये, 'नामे ' ति-संभाव्ये, 'एवमस्तु'-उक्तविषयः स्यात् पृथक्पृथगूजीवान् प्रति विष्णुर्मायां प्रेरयेत भवेदित्यर्थः, ' तथापि' 'जडा'-अचेतना, 'सती'-माया, 'किं | चरितुं'-किं कर्तुम् ? 'क्षमा'-शक्ता, ' स्यात् '-भवेत् , अत्र वादिहृदयस्थां शंका परिहर्तुमाह-कर्तुश्चेत्यादि 'अथ चेति' १. कर्तुम् । २. मायाम् । ३. निरपराधानाम् । -
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy