SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ MAGAR य..जागा तरेणैवेत्यर्थः, विष्णुम् 'संश्रयितुम्'-आश्रयितुम्, 'नो'-नैव, 'शक्ता'-समर्थाऽस्ति, तर्हि विष्णुर्मायां श्रयेदित्यपि परिहर्तुमाह- 14 विष्णुरित्यादि 'विष्णुस्तु ' ' परब्रह्मतुल्यः'-परब्रह्मणा समाना, परब्रह्माधिकारोक्तविशेषणविशिष्टत्वाद् ब्रह्मतुल्य इतिभावोऽस्ति सः, 'ही'ति निश्चये, 'जानन् '-मायाश्रयणदुर्विपाकं विदन्नपीत्यर्थः, 'स्वयं ' स्वत एव, अन्यप्रेरणमंतरेणै-18 'मायां मा श्रयेत'-मायाधीनो न भवति, अन हेतुमाह-यदित्यादिना ' यत्'-यस्मात् कारणात्, 'अजड:चेतनावान्, 'पारतन्त्र्यात् '-पराधीनत्वात् ,परवशः सन्नेवेति, 'जडं श्रयेत् '-अचेतनस्याश्रयं करोति ॥ ३९ ॥ मूलम् -अथैष विष्णुर्युगपन्नुदेत्ता, पृथक्पृथग्वा प्रतिजीवमीः । आये यदीमां तु नुदेत्रिलोकी, तदैकरूपास्तु न भिन्नरूपा ॥४०॥ तदैकरप्याचदि ती पृथकूपृथग्, जीवान्प्रतीतें नु भवेत्तदानीम् । आनन्त्यमस्या इयमप्यनेक-रूपा च जीवा अपि भिन्नरूपाः ॥४१॥ ___टीका-मायाप्रेरणेऽपि दोपमाह-अथैप इत्यादिना 'अथेति प्रश्ने, 'एषः'-पूर्वोक्तो विष्णु, 'तां'-मायां, 'युग। पत्'-एकस्मिन्नेव समये, 'नुदेत् '-प्रेरयेत् , 'वा'-अथवा, 'प्रतिजीवं'-जीवं जीवं प्रति, 'पृथक्पृथक'-विभेदेन, 'ईते'प्रेरयति, प्रथमे पक्षे दोषमाह-आद्य इत्यादिना 'आये'-प्रथमे पक्षे, प्रथमपक्षाभ्युपगमे सतीतिभावः, यदि 'इमां' १. मायां । २. यदि सुखमयी तदा सुखमय्येव दुःखमयी दुःखमय्येव न च भिन्नरूपा । ३. तस्या मायाया एकरूप्यं एकस्वभावता तस्मात् । ४. मायां । ५. जीवानामनेकत्वात् । ॐॐॐ2515251525 -
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy