SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ -५५ ] सूरत ताम्रपत्र २६ वीर्यः॥ (२३) रक्षता येन निश्शेष चतुरम्मोधिमंयुत । राज्य - धर्मेण लोकानां कृता हृष्टि परा हृदि ॥ (२४) योसौ प्रसाधित (ममुन्नत) सारदुर्गो गांगौघसन्ततिनिरोध२७ विवृद्धांति । आत्मीकृतोन्नतवृषाकविमतिरुच्चैद्यक ततान परमेश्वरतामिहक ॥ (२५) तस्यात्मनो जगति सत्प्रथितोह कीर्तिगोविन्दराज इ२० ति गोत्रललाममन त्यागी पराक्रमधनः प्रकटप्रताप सन्तापि ताहितजनो जनवल्लमोमूत् ।। (२६) पृथ्वीवल्लम इति च प्रथितं यस्या२९ परं ज(ग)ति नाम । यश्चतुरुदधिसीमामको वसुधां वो चक्रे ।। (७) एकोप्यनेकरूपो यो दरो भेटवादिभिरिवात्मा। परवल जलधिमपारं ३० तरन् स्वदोभ्या रणे रिपुमि ॥ (२८) एको निहेतिरहं गृहीतशस्त्रा मे परे बहवो। यो नैवंविधमकरोश्चित्त स्वप्नेपि किमुताजी।। (२९) राज्यामिपेकलशेरमि३. पिच्य दत्ता राजाधिराजपरमेश्वरतां स्वपित्रा । अन्यैर्महानुपति मिबहुमिस्समत्य स्तम्मादिमिर्मुजवलाढवलुप्यमानां ।। (३०) एकोनेकनगेन्द्रवृन्द्रसहिता३२ न्यस्तान् समस्तानपि प्रोल्खा(ता)सिलतामहारविधुरा वध्वा महामयुगे। लक्ष्मी(म)प्यचला चकार विलसतसञ्चामरग्राहिणी संसीदद्गुरविप्रसज्जनसुहृद्व३३ धूपमोग्यां भुवि । (३१) तत्पुत्रोत्र गते नाक्रमाकम्पितरिपुप्रजे । श्रीमहाराजपख्यि ख्यानो राजाभवद् गुणे ॥ (३२) अर्थिषु यथार्थतां यस्सममिष्टफलाप्तिलब्धतो३४ पेपु । वृद्धिन्निनाय परमाममोघवर्षामिधानस्य ॥ (३३) राजा ३
SR No.010009
Book TitleJain Shila Lekh Sangraha Part 4
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherBharatiya Gyanpith
Publication Year
Total Pages464
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy