SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ जैन शिलालेख -मग्रह [44 १७ समभुजजातबलावलेपमाजा विजित्य निशितामिल ताप्रहारे । पालिनजावलिशुभामचिरेण यो हि राजाधिराजपरमेश्वरमा १८ तान ॥ (३६) क्रोधादुनातयद्ग प्रसून मियर्माममान समन्तादानादुद्द्द्वृत्तवैरिप्रकटगजघटाटोप मक्षोमदक्ष | सायं ૨ त्यक्त्वारि दूसरा पत्र पहला भाग १९ वर्गो मयचकितवपु क्वापि ष्ष्व सद्यो दध्माता रिचक्रक्षयकरमगमद्यरय दोर्दण्डरूप ।। ( १७ ) पाता यश्चतुरबुरा शिरमनाऊकारभाजा भु २० वय्याश्चापि कृतद्विजामरगुरुमाज्याज्यपूजा दरो । दाता मानभृङ प्रणीर्गुणवता यांसी श्रियो वल्लमी भोक्तु स्वर्गफलानि भूरितपमा २१ स्थान जगामामरं ॥ (१८) येन रातपत्रप्रहतर विकरबाततापात्पलील जग्म नासीरमूली बवलितवपुषा वल्लभाम्यहमदाजी | श्रीमद्गोविन्दराजी जि. २२ तजगदहितस्त्रेण वैधव्यहेतुस्तस्यासीत् सूनुरेक लितागति (म) त्तेमकुम्म. ॥ (१९) तस्यानुज श्रीधुनराजनामा महानुभाव प्रथितप्रताप | २३ प्रसाधिताशेपनरन्द्रच(क्र.) क्रमेण बालार्कवपुर्वभूव ॥ ( २० ) जाते यत्र च राष्ट्रकूटतिलकं ममृतचूडामणी गुव तुष्टिरथाग्निलस्य जगत सुम्वामिनि प्रत्यह । ( सत्य ) सत्यमिति प्रमा२४ सति व्यति क्षामाममुद्रान्तिकामामद् धर्मपर गुणामृननिधी सत्यवताधिष्टिते । (२१) शशधर किरणनिकरनिम यस्य यश. सुरनगाग्रसानुस्यै । परिंगी २५ यतेनुरक्तविद्याधरसुन्दरीनिव ॥ ( २० ) दृष्टावह योयिजनाय नित्य सर्वस्यमानन्दितबन्धुवर्ग प्रादात् प्रस्टो हरति स्मवेगात् प्राणान् यमस्यापि नितान्त
SR No.010009
Book TitleJain Shila Lekh Sangraha Part 4
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherBharatiya Gyanpith
Publication Year
Total Pages464
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy