SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २९४ जनशिलालेस-सग्रह [४१५३ प्रबन्धरचनाचातुर्यपद्मासन पायाद वो जिनसेन इत्यभिधया ख्याती मुनिग्रामणी । (१) श्रीमतपुस्तक१ गच्छसूरसदृशो विश्वप्रकाशात्मकस्वैविधो गुणमदेवयतिप श्रीसूरसेनस्तत (१) शिष्य श्रीकमलादिमदगणमुद्दे५ वेन्द्रसेनस्वत । तेनाकारि कुमारलेनमुनिपो चादीन्द्र-चूडामणिः (२) तच्छिप्याः हरिसनदेवाय । मा६ थुर्य वाचि कारण्य हृदि तीव्र तपस्तत । श्रीप्रमाकरसनाख्य गुरुश्रेयो विराजते । (३) तत्पन्नाढय७ शैलतिग्मकिरणस्त्रविद्यपारगती भूपालातिपादपकलयुग श्रीलश्मिसेनो मुनि (1) लोक सत्त• पमा निधानमनघ कारुण्यवारानिधि दाने कल्पकुजोपमो विजयते कामकण्ठीरव. । (४) ६ श्रीमदनसेपमुनिपो सज्ञानामृतपयोधिपूर्णेन्दु. (0) सुदृढतपोगुण युक्तो माति श्रीमत्प्रमा१० करायंसुत । (१) द्वीपितटाकनामनगरीपति शखजिनेन्द्रचन्द्र मश्रीपादपकजालिरमलाम१५ रकीर्तिमुनीन्द्रपादसेवापरिपक्वबुद्धि वलगारसमायवशपा तारापति रजिप स्वजनक१२ जनमोमणि वैश्य मायणं । (६) गुणतुंग होल्लराजं पितृ गुणवति देवमाम्बेतन्नम्वेयु१३ यद्गुणरत्न नागराज परिक्रिपोडे पितृव्य गुणकाश्रय माकणन् आत्मीयानुन तानेनिपगणित१४ सौमाग्यहिं भाग्यदि धारिणियोल विख्यातिवेतं मिनसमय सरस्सारस मायणाय । (७) मत लोके १५ कमित्र , प्रचुरतरकलावल्लम वन्दिवृन्दोत्करपुप्यत्-कल्पभूनं बुधनुतचरितं वापपरं
SR No.010009
Book TitleJain Shila Lekh Sangraha Part 4
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherBharatiya Gyanpith
Publication Year
Total Pages464
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy