SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १९२ जनशिलालेख-सग्रह [२६५१६ मानमिव नाकिना ॥४॥ तेपामत• श्रियः पात्रं (मीय)क: श्रेष्टिभूषण | मडलकरमहादुर्ग भूपयामास भूतिना ॥५॥ यो न्यायांकुरसेचनकजलद को निधान पर सौजन्याबुजिनी विकामनरवि पापादिभेटे पधि । कारुण्यामृतवारिधेविलसन राकानशाकोपमो नित्य माधुजनोपकारकरणब्यापारबद्धादरः॥४५॥ येनाकारि जिगरिनमिमवन देवाद्विगोधुर चंचतकाचनचारदडकलश श्रेणीप्रमामास्वरं। पेलत्-खेचरसुन्दरीश्रममरं भजद् वजोद्वीजनैधतेष्टापदशेलभंगजिनमृतग्रोहामसद्मश्रियं ॥४६॥ श्रीसीयवस्य भार्ये । १७ सोनागश्रीमामटामिधे। श्राद्यायास्तु त्रयः पुत्रा द्वितीयायाः सुतद्वय ॥४॥ ५चाचारपरायणात्ममतयः पचागमनोज्वला पञ्चज्ञानविचारणासुचतुराः पचेन्द्रियार्थोजयाः। श्रीमत्पचारप्रणाममनस पचाणुशुद्धग्रता: पचते तनया गृही(तवि)नया श्रीसीयकश्रेष्ठिन ॥४८॥ माद्य. श्रीनागदेवोऽमल्लोलाकोज्वलस्तथा। महीधरो देवधरी द्वाचेतावन्यमातृजो ॥४९॥ उज्वलस्थागजन्मानी श्रीमदुर्लमलक्ष्मणो । भभूतावनोदासियशो दुर्लमलक्ष्मणौ ॥५०॥ गामीयं जलधे स्थिरस्वमचलाज१० रिमना मास्वत सौम्य चंद्रमसः शुचित्वममरस्रोतस्विनीत परं। एकक परिगृह्य विश्वविदितो यो वेधसा साटर मन्ये वीजकृते कृत सुकृतिना सल्लोलकष्टिन ॥५७॥ अथागमन्म (दिरम) पीते श्रीवि(ध्यव)ली धनधान्यवल्ली। तत्राल(लोक ह्यमिवल्पसुस ) कचिन्नरंश पुरत स्थित स ॥५२॥ उवाच कस्त्व किमिहान्युपेत कुन स त प्राह फणीश्वरोह । पातालमूलाचव देशनाय (श्री) पार्श्वनाथ स्वयमप्यतीह ॥५॥ प्रातस्तेन समुत्याय न किंचन विवेचित । स्वप्नस्यांतम्मनोभावा यता वातादिदूपिता ॥५॥ लोला
SR No.010009
Book TitleJain Shila Lekh Sangraha Part 4
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherBharatiya Gyanpith
Publication Year
Total Pages464
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy