SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १९१ -२६५] बिजोलियाका लेख वरावचूल पूर्वोत्तरमत्वगुर सुवृत ।प्राग्वाटवशोस्ति बभूव तस्मिन् मुत्तोपमो वैश्रवणामिधान ॥३१॥ तडागपत्तने येन कारित १३ जिनमंदिर। (नीत्वा ) भावा यशस्तत्वमकत्र स्थिरतां गत ॥३॥ यांचीवरचसुचिप्रमाणि व्यारकादौ जिनमदिराणि । कोतिहमारामसमृद्वितोर्विमाति कठा इब यान्यमहा ॥३३॥ कल्लोलमांमलिनीतिमुधासमुद्र. मद्बुद्धिवपुरवधूधरणे ध(ग्श:)। "पाकारकरणप्रगुणातरात्मा श्रीचच्चुलस्वननय पदभूत् ॥३॥ शुमकरस्तस्य सुतोजनिष्ट शिष्टमंहि परिकीयंकार्ति । श्रीजामटोसून तढगजन्मा चढगजन्मा खलु पुण्यराशि ॥३॥ महिर वर्ध१४ मानस्य श्रीनाराणकसस्थित । माति यन्कारित स्वीयपुण्य स्कंधमिबोज्वल ॥३॥ चत्वारश्चतुराचारा पुत्रा. पात्र शुमश्रियः । अमुप्यामुप्यधर्माणोर्बभूवुर्भाग्योदयो ॥३७॥ एक्स्या द्वावजायंता श्रीमदाम्बटपनटो। अपरस्या (सुतौ जातो श्रामल्ल)मटनेमलो ॥३८॥ पाकाणा नरवरे वीरवेश्मकारणपाटव । प्रकाटेत स्वीयवित्तेन धातुनेव महीतल ॥३०॥ पुत्री पवित्रा गुणरत्नपात्री विशुद्धगात्री ममशीलसत्यौ। वभूत्रनुल मटकस्य जत्रा मुनींदुरामदभिधौ प्रशम्तो ॥४०॥ १. पम्बडागमबद्धसहिदमरा पजीवरक्षेश्वराः षड्मप्रियवश्यता परिकरा पटकमक्लप्साहराः। पट्सडावनिकीर्तिपालनपरा पाइगुण्यचिंताकरा पडदृष्टयत्रुजमारकरा मममव पट् देशलस्यागजा. ॥४१॥ श्रेष्टी दुद्यकनाथक प्रथमक श्रीमोमली वीडिदेवम्पर्श इतोपि सीयकवर श्रीराहको नामतः पुते तु क्रमतो जिनक्रमयुगांमांजैकभृगोपमा मान्या राजशवदान्यमतयो रानति वृत्सवा ॥४॥ हम्य श्रीवर्धमानस्यानयमरोविभूषणं कारितं यमहामार्गवि
SR No.010009
Book TitleJain Shila Lekh Sangraha Part 4
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherBharatiya Gyanpith
Publication Year
Total Pages464
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy