SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ सनशिलालेग्य-संग्रह [२६५ १८८ २६५ विजोलिया (गजस्थान) सवत् १२०६ = सन् ११७०, मस्कृत-नागरी १ सिद्धम् ॥ नमो वीतरागाय । चिट्टप महजोदित निरवधि ज्ञानकनिष्टापित निस्योन्मीलितमुलम्पत्परमल स्थरकारविस्फारितं । सुव्यक्तं परमाद्भुत शियमुसानन्दाम्पटं गास्थन नामि स्नामि जपामि यामि शरण नज्ज्योनिरात्मा(स्थित ॥ ॥ नाम्न गन कुग्रहयग्रहां न नी तीवतजा २ नैव सुदुष्टहोऽपूर्वो रविस्तात् म मुटे वृपा व ॥२॥ [स] भूयाच्छीगाति शुभविभवमगोमवभृतां विमार्यस्यामानि स्फुरितनग्नरोचि करयुग । विनन्त्राणामपामग्विलकृतिनां मगलमयीं स्थिरीक्तुं रमीमुपरचितरज्जु ब्रजमिव ॥३॥ नासाश्चासेन येन प्रवलयलभृना पूरित पाचजन्य ३ वरदलमलि(नीपाद पद्मापदेश । हस्तांगुप्टेन शार्ग धनुरनुलबल कृष्टमारोप्य विष्णोरंगुल्या टोलितोय हलभृतवनित तस्य नेमस्तनोमि ॥४॥ प्राशुप्राकारकातात्रिदशपरिवृढव्यूहरुवावकाशा वाचाला तुकोरि(क्वणनणुमणीकिंकिणोमि ममतात् । यस्त्र व्याख्यानभूमामहह किमिडमिन्याकुला तुकेन प्रेक्षते प्राणमाज ४ (स मुवि ) विजयतां तार्यकृत् पार्श्वनाथः ॥५॥ बता वर्धमानस्य वर्धमानमहोदय । वधता धर्धमानस्य वर्धमान( महोदय ॥६॥ मारठा सारा स्तौमि सारदानविमारता । भारती भारती मक्तमुक्तिमुक्तिविशारा ॥७॥ नि प्रत्यूहमुपास्महं जिनपतीनन्यानपि स्वामिन श्रीनामेयपुर सरान् परकृपापीयूषपायोनिधीन् । ज्योति परमागमाज
SR No.010009
Book TitleJain Shila Lekh Sangraha Part 4
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherBharatiya Gyanpith
Publication Year
Total Pages464
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy