SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ जैन-शिलालेख संग्रह स्थितं एतन्नगरनिवेशक्षेत्रम् [1] तत्र तलभोगक्षेत्रसीमान्याह [1] नगरस्य दक्षिणस्या दिशि सेतुबन्धात् प्रभृत्यनुजलवाहल पूर्वाभिमुख गत्वा याबदौञ्चिकक्षेत्र तत्पश्चिमसीम्नि निखातपाषाण यात्रत्तस्मादनुसीमोत्तराभिमुख गल्या यावच्छमीवल्मीक तस्मात्पुनः पूर्वाभिमुखं गत्वा यावत् स्थलगिरि तस्मात्पुनरनुगिर्युत्तराभिमुरव गत्वा यावद्गिरेरुच्चप्रदेश तस्मात् पश्चिमाभिमुख गत्वा यावगिरि तस्मात् पश्चिमाभिमुख गत्वा यावस्थलगिरि तस्मादक्षिणाभिमुख गत्वा यावत्सेतुबन्धन (न) स्थित राजमनेन पञ्चापट सदुत्तरनिवर्त्तनगत तलभोगक्षेत्र चतुस्सीमाविरुद्धम् ।। नरिन्दकनामग्रामे नल्या दिशि नरिन्दक-सामरिवाट (ड) प्रामपथि मध्यवर्तिसिंगतेगतटाकाद् ऋजुसूत्रक्रमेण नरिन्दकग्रामपथ यावत्तावस्थित चत्वारिंशत् नि ( सन्नि ) वर्तन क्षेत्र दक्षिणदिशि राजमानेन । किणयिगेनामग्रामे पूर्वस्या दिशि अशीतिनिवर्त्तन क्षेत्रं राजमानेन पिशाचाराम नैर्ऋत्या दिशि यावच्छमीझाटवल्मीक तस्मात् पूर्वाभिमुख गत्वा यावत्पथ तस्मादक्षिणाभिमुख गत्वा यावत्स्थलगिरि तस्मात् पश्चिमाभिमुखमनुस्थलगिरि गत्वा यावच्छमीस्थल तस्मादुत्तराभिमुख गत्या यावच्छमी-झाटवल्मीक स्थित चतुस्सीमाविरुद्धम् ॥ पन्तिगणगे नामग्रामे चतुर्थ पत्र, पहिली ओर। नैर्ऋत्या दिगि मान्यस्य क्षेत्र उत्तरस्या दिशि चत्वारिंशन्निवर्तन क्षेत्र राजमानेन पश्चिमस्या दिशि स्थलगिरि तस्मादनुसीम पूर्वाभिमुख गत्वा यावच्छमीवल्मीक तस्माद्दक्षिणाभिमुख गत्वा कोमरश्चे-ग्राम-सीम तस्मात्पूर्वाभिमुखमनुसीम गत्वा यावज्जलवाहल तस्मादुत्तराभिमुखमनुवाहल गत्वा यावच्छमीझाटवल्मीक तस्मात्पश्चिमाभिमुख गत्वा यावत्तटाकोत्तरकोडि (टि) तस्मादक्षिणाभिमुखमनुस्थलगिरि गत्या यावत्तावस्थित चतुस्सीमाविरुद्धम् ॥
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy