SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ अल्तेमका लेख इत्येव प्रवित्रोष्य सभ्यजनता सत्याश्रयो बल्लभो भक्त्या तजिनमन्दिरोपमक्रिये क्षेत्र ददौ शासनम् ॥ वैशाग्वपौर्णमास्या राही निधुमण्डल प्रविष्टवति सत्याश्रयनृपतिस्त्रिभुवनतिलकाय दत्तवान् क्षेत्रम् ॥ कनकोपलसम्मूतवृक्षमूलगुण (णा) न्वये भूतत्समनराद्धान्तस्सिद्धनन्दिमुनीश्वरः ॥ नस्यासीत् प्रथमश्शिप्यो देवनाविनुतक्रम. शिष्यैः पञ्चगर्युक्त तीसरा पत्र, पहिली ओर। वितकचार्य-सज्ञितः ॥ श्रीमत्काकोपलान्नाये ख्यातकीर्तिबहुश्रुत. लक्ष्मीबानागदेव्याख्यश्चितकाचार्य्यदीक्षित. || नागदेवगुरोशिशष्य प्रभूतगुणवारिधिः समस्तगास्त्रसम्बोधि (घी) जिननन्दिः प्रकीर्तितः ॥ श्रीमद्विविधराजेन्द्रप्रस्फुरन्मकुटालिभिः निघृष्टचरणाब्जाय प्रभवे जननन्दिने ॥ जिननन्द्याचार्यसूर्याय दुश्वरतपोविणेपनिकषोपलभूताय समधिसर्वशास्त्राय नगराशतलभोगाश्च प्रददौ [1] तत्र तलभोगसीमान्याह [1] चैत्यालयाद् वायव्या दिशि तटाक नटो ऋजुसूत्रक्रमेण पश्चिमाभिमुख गत्वा पथ तस्य मध्ये निखातयापाण तस्माद् दक्षिणाभिमुखमनुपथ गत्वा प्रवाह तस्य (स्य) मध्ये निखातपाषाण पूर्वाभिमुख गत्वा तिन्त्रिणीकवृक्ष यावत् तस्मादुत्तराभिमुख गत्वा पूर्वोक्त-तटाक । यावत् १ इस पूर्णविराम की यहाँ कोई जरूरत नहीं है । 'पूक्ति तटाक यावत्' ऐसा सम्बन्ध है।
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy