SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ देवगिरिका लेख देवगिरि-संस्कृत। -[]विजयत्रिपर्वते खामिमहासेनमातृगणानुद्ध्याताभिषिक्तस्य मानव्यसगोत्रस्य प्रतिकृतखाध्यायचर्चापारगस्य आदिकालराजर्षिविम्बाना आनितजनाम्बाना कदम्वाना धर्ममहाराजस्य अश्वमेधयाजिनः समरार्जितविपुलैश्वर्यस्य सामन्तराजविशेषरत्नसुनागजिनाकम्पदायानुभूतस्य (१) शरदमलनभस्युदितशशिसदृशैकातपत्रस्य धर्ममहाराजस्य श्रीकृष्णवर्मणः प्रियतनयो देववर्मयुवराजः स्वपुण्यफलाभिकाक्षया त्रिलोकभूतहितढेशिनः धर्मप्रवर्तनस्य अर्हतः भगवतः चैत्यालयस्य भग्नसंस्कारार्चनमहिमार्थ यापनीय [सवेभ्यः सिद्धकेदारे राजमानेन (2) द्वादश निवर्त्तनानि क्षेत्रं दत्तवान् योस्य अपहर्ता स पचमहापातकसंयुक्तो भवति योस्याभिरक्षिता स पुण्यफलमश्नुते (0) उक्त च-बहुभिर्वसुधा भुक्ता राजभित्सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तथा (2) फल ॥ अद्भिर्दत्त त्रिभिर्युक्त सद्भिश्च परिपालित । एतानि न निवर्तन्ते पूर्वराजकृतानि च ॥ स्व दातु सुमहच्छक्य दु' (१):ख (म) न्यार्थपालन । दान वा पालनं वेति दानाच्छ्रेयोनुपालनम् ।। खदत्ता परदत्ता वा यो हरेत वसुन्धरा । पष्ठिवर्षसहस्राणि नरके पच्यते तु सः ॥ श्रीकृष्णनृपपुत्रेण कदम्बकुलकेतुना । रणप्रियेण देवेन दत्ता भूमिलिपीते ॥ दयामृतसुखाखादपूतपुण्यगुणेप्सुना। देववम्मैकवीरेण दत्ता जैनाय भूरियम् ॥
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy