SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ हल्सीके लेख GO हल्सी-संस्कृत। -[?] प्रथम पत्र । [१] जयति भगवाञ्जिनेन्द्रो गुणरुन्द्रः प्रथितपरमकारु. [२] णिकः त्रैलोक्याश्वासकरी दयापताकोच्छ्रिता यस्य ॥ [३] श्रीविष्णुवर्मप्रभृतीन्नरेन्द्रान् निहत्य जित्वा पृथिवीं समस्तिा] [४] उत्साद्य काञ्चीश्वरचण्डदण्डम् पलाशिकाया समवस्थितस्सः॥] द्वितीय पत्र, पहली ओर । [५] रवि कदम्बोरु कुलाम्बरस्य गुणाशुभिर्व्याप्य जगत्समस्ति [६] मानेन चत्वारि निवर्त्तनानि ददौ जिनेन्द्राय महीम् महेन्द्रः [1] [७] संप्राप्य मातुश्चरणप्रसाद धर्मेकमूर्तेरपि दामकीतः [८] तत्पुण्यवृद्धयर्थमभून्निमित्तम् श्रीकीर्तिनामा तु च तत्कनिष्ठ []] दूसरा पन्न, दूसरी ओर। [९] रागात्प्रमादादथवापि लोभात् यस्तानि हिस्यादिह भूमि[१०] पाल• आसप्तम तस्य कुल कदाचित् नापति कृत्स्नान्निरया निमग्नम् [I] • [११] तान्येव यो रक्षति पुण्यकाइ खबशजो वा परवशजो वा [१२] स मोदमानस्सुरसुन्दरीभिः चिर सदा क्रीडति नाकपृष्ठ [1] तीसरा पत्र। [१३] अपि चोक्त मनुना [1] बहुभिर्वसुधा दत्ता राजमिस्सगरा दिभिः [१४] यस्य यस्य यदा भूमि तस्य तस्य तदा फलम् ।।
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy