SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ हल्सीके लेख तीसरा पत्र; पहली ओर । [१०] मेव | श्रीदामकीर्त्तेरुरुपुण्यकीर्त्तः सद्धर्म्ममार्गस्थितशुद्ध बुद्धेः ज्याया [११] सुतो धर्म्मपरो याखी विशुद्धबुद्धया (द्वय) ङ्गयुतो गुणाद्य. आचार्यैन्धु ७५ [१२] पेणाह्रै निमित्तज्ञानपारगै स्थापिनो भुवि यद्वा श्रीकीर्ति[ १३ ] कुलवृद्धये [ ।। ] तत्प्रसादेन लब्धश्री ढानपूजाक्रियोद्यत गुरुतीसरा पत्र दूसरी ओर । [१४] भक्तो विनीतात्मा परात्महितकाम्यया । जयकीर्त्तिप्रतीहार प्रसादान्नृप [ १५ ] ते रवेः पुण्यार्थ् खपितुर्म्मात्रे दत्तवान् पुरुखेटकं ॥ जिनेन्द्रमहिमा [ १६ ] कार्य्या प्रतिसवत्सर क्रमात् अष्टाहकृतमर्यादा कार्त्तिक्या न्तद्धना [१७] गमात् वार्षिका श्वतुरो मासान् यापनीयास्तपखिन' भु[ जीरस्तु ] चतुर्थ पत्र; पहली ओर । [१८] ययान्याय्य महिमाशेषवस्तुकम् [ ॥ ] कुमारदत्तप्रमुखा हि सूरयः [ १९ ] अनेकशास्त्रागमखिन्नबुद्धयः जगत्यतीतास्सुतपोधनान्विताः गणो [२०] स्व तेपा भवति प्रमाणतः ॥ धर्मेप्सुभिर्जानपदैत्सनागरै [२१] जिनेन्द्रपूजा सतत प्रणेया इति स्थितिं स्थापितवान् रवीशः पला [ शिका ]
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy