SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ पुरलेका लेख कमलाक्ष पुरुषोत्तम 'काइलादनं द्विष्ट-दैन । त्य-मद-ध्वसननन्त-भोग-युतनुज़-भार-धौरेयनुत्- । तम-सत्वान्वितनुद्घ-यादव-कुळाळकारनेन्दिन्तु वि- । ष्णु-महीशं सले ताने विष्णुवेनिय लक्ष्मी-वधू-वल्लभम् ।। क॥ लक्ष्मी-देवि-खगाधिप-। लक्ष्माङ्गेसेदिई विष्णुग् यन्तन्ते वलम् । लक्ष्मा-देवि लसन्मृग- । लक्ष्मानने विष्णुगग्र-सतियेने नेगर्दल ।। अवगै मनोजनन्ते सुदती-जन-चित्तमनिळ्कोळल्के साल्व्- । अवयव-शोमेयिन्दतनुवेम्बभिधानमनानदङ्गना- । निवहमन्..........."वीररनेच्चि युद्धदोळ् । तविसुवनादनात्मभवनप्रतिमं नरसिंह-भूभुजम् ।। रिपु-सर्पद्-दर्प-दावानळ-बहळ-शिखा-जाळ-काळाम्बुवाहम् । रिपु-भूपोद्दीप-दीप-प्रकर-पटु [तर-स्फार-ज(झ)झा-समीरम् । रिपु-नागानीक-ताक्ष्य रिपु-नृप-नळिनी-पण्ड-वेतण्ड-रूपम् । रिपु-भूभृद्-भूरि-वज्र रिपु-नृप-मद-मातग-सिंह नृसिंहम् ॥ स्वस्ति श्री-यदु-वंश-मण्डन-मणिः क्षोणीश-चूडामणिस् । तेजःपुञ्ज-विनिर्जिताम्बर-मणिस्सद्वन्ध-चूडामणिः । यस्योद्यत्-सु-यशस्सुपर्च-सरिता लोकत्रयं शोभते। जीयात् पाद-युगानमन्-नृप-कुळश्री-नारसिंहो नृपः ॥ श्री-मूलसंघ-विख्याते मेषपापाण-गच्छके । क्राणू-गण-जिनावासो निर्मितं हेम्मभूभृत. ॥ स्वस्ति समधिगत-पञ्च-महाशब्द महा-मण्डलेश्वर द्वारावतीपुरवराघीम्वरं......"दावानळ पाण्ड्य-कुन-कमळ-वन-वेदण्ड गण्ड-मेरुण्ड मण्डलिक-वेण्टेकार परमण्डल-सूरेकार सग्राम-भीम कलि-काल-काम
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy