SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ . जा ४५४ जैन-शिलालेख संग्रह जनियिसे नयम भयमं । विनूतनान्दोम् विशाल-भूमण्डलमम् । आ-विनयादित्यन वधु । भावोद्भव-मन्त्र-देवता-सन्निमे सद्-। भाव-गुण-भवनमखिल-क-1ळा-विळसिते केळयवरसियेम्बळ् पेसरिं। आ-दम्पतिगे तनूभव-। नादोम् सचिगं सुराधिपतिगं मुन्नन्त । आद जयन्तनन्ते वि-1 पाद-विदूरान्तरंगनेरेयङ्ग-नृपम् ।। ॥ आतं चालुक्य-भूपालकन बलद-भुज-दण्डमुद्दण्ड-भूप-1 बात-प्रोत्तुग-भूभृदु-विदळन-कुळिश वन्दि-सश्यौघ-मेघम् । श्वेताम्भोजात-देव-द्विरदन-शरदभेन्दु-कुन्दावदात-। योत-प्रोद्यद्यशश्श्री-धवळित-भुवन धीरनेकाङ्ग-वीरम् ।। मालव-सेनेयं तुळिदु धारेयनोवदे सुटु तून्दि तच्- । चोळननीन्दु तत्-कटकम कड्डुपिन्नेरे सूरे-गोण्ड दोश्- 1 शाळि कलिङ्गनं मुरिदु' भङ्गिसिदात्म-भुज-प्रतापमम् । केळे दिशाधिपं नेगळ्दनी-तेरदिन् [] एरेयङ्ग भूभुजम् ॥ एरेयनखिलोविंगेनिसिदै । रेयग-नृपाळकनङ्गने चेल्विंग्-। एरेवडु शील-गुणदिं । नरेडेचल-देवियन्तु नोन्तरुमोळरे । एने नेगळदवरिवर्ग तनूभवर्नेगळ्दरल्ते वाळं वि-। ष्णु-नृपाळकनुदयादिना त्यनेम्ब पेसरिन्दमखिळ-वसुधा-तळदोळ् ।। वृ ॥ अवरोल् मध्यमनागियुं धरणिय पूर्वापराम्भोधियेय्- । दुविन कूडे निमिर्चुवोन्दु-निज-वाहा-विक्रम-क्रीडेयुद्-। भवदिन्दुत्तमनादनुत्तम-गुण-बातैक-धामं धरा-। धव-चूडामणि यादवाव्ज-दिनपं श्री-विष्णु-भूपाळकम् ॥ एळेगेसेव कोयतूर त्तत्त्-। अळवनपुरमन्ते रायरायपुरं वळ् । पळ वलद विष्णु-तेजो- । ज्वळनदेवेन्दबु बलिष्ट-रिपु-दुर्गङ्गम् ।।
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy