SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ जैन- शिलालेख संग्रह । तन्मौखो (2) विबुधाधीशो हेमनन्दिमुनीश्वरः । राद्धान्त - पारगो जातस्सूरस्थ-गण-भास्करः ॥ तदन्तेवासिनामाद्यो माद्यतामिन्द्रिय-द्विपाम् । यतिविनय नन्दीति विनेता भूत्तपोनिधिः ॥ नाडोळगिदेसेद गोसने । बाङ्गनोरेगिदन्देमुनिवनितेयरोळ् कुडिदनेम्बी- नुडियद- । नेडिपुदेले विनयनन्दि- देवरचरितं ॥ ओन्दने केळि बुध-जन- । मेन्टिङ्गं साक्षि नीमे वसुधा-तळदोळ् सन्दिद वधू निवहं । तन्देय वधुवेन्दपोम् प्रियम्वद - दानि || व्रत-समिति-गुप्ति-गुप्तो । जितमोह- परी हो बुध- स्तुत्यो । हत मदमायाद्वेषो यतिपति तत्सूनुरेकवीरोऽभूत् ॥ (पूर्वमुख) दानद पेम्पु दीन - जनकोटिगे कल्प- कुजाळि नोडे सन्मानद पेम्पु भव्य-जन-सङ्कुळमन्तणिपित्तु दान-सन्मान-तपोपवास-गुण-सन्ततियं सले ताब्दिदर्जगन्मानिगळेकवीर-मुनि-नाथरे जङ्गम-तीर्थवरे ॥ तस्यानुजस्सकळ-शास्त्र- महात्रोऽभूद् भव्याब्ज-पण्ड-दिनकृन्मुनि-पुण्डरीको । विध्वस्त-मन्मथ-मदोऽमळ-गीत- कीर्त्तिश्श्री पल्ल-पण्डित-यतिज्र्जितपापशत्रुः ॥ पल्लकीर्त्तिथा रूढः पुरा व्याकरणे कृती । तथामिमान-दानेषु प्रसिद्ध पल- पण्डितः ॥ ४०० पल्ल पण्डित नागेन ददता दानमद्भुतम् । भूषित कलि-कालेऽस्मिन् गङ्ग-मण्डल-काननं ॥
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy