SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ 1 1 निदिगिका लेख मरिद मारसिङ्गना । कुरुळ- राजिगं पेसर्वेत्ता । 1 .... मरुळं तन्नृप -तिळकन । पिरियमग सत्यवाक्यनचळितसौर्य्यम् ॥ गर्व्वद - गं वसुधेयो | ने कलि चागि शौचि गुत्तियगङ्गम दोविक्रमाभिरामन - | गुबिन कलि राचमल-भू-नृप -तिलकम् ॥ तेङ्गं मु''''हसिय कौ- । बुङ्ग पिडिढडसि कीळ्वना-मद-करिय पिङ्गद निलिसुव साहस - | तुंग केवळ नेगळ्द रक्कस गङ्गम् ॥ इन्तेनिसि नेगळ्द गङ्ग-बशोद्भवरोळा - दडिगन मग चुच्चुवाय्द-गङ्ग नातन सुतं दुर्विनीतनातन तनेय श्रीविक्रमनातन पुत्र भूविक्रमं । तत्सूनु श्रीपुरुष - महाराजम् । तत्-तनेयं सित्रमार- देवम् । तत्-तनूभवनेरेय'''' तत्पुत्रं वृतुगवेम्र्म्माडि । तदात्मजं मरुळ - देवं । तदनुज गुत्तिय - गङ्गनातन मर्म मारसिंग - देवनातन...ग क’''गदेवनात मग वर्म्म- देवनिन्तु गंग-बशोद्भवरु राज्य गेय्ये | दक्षिण- देश - निवासी गङ्ग-मही- मण्डलिक-कुल- सधरणः । श्री- मूलस-नाथो नाम्ना श्री सिंहनन्दि - मुनिः ॥ श्री- मूलसघ - वियदमृ- । तामळ -रुचि-रुचिर-कोण्डकुन्दान्वय-ल- । क्ष्मी-महितं जिन-धर्म्म-ल- । लाम क्राणूगणं जनानन्द - करम् ॥ आ-गणदन्वयदोळु । मणिरिव वनरागी मालिकेवामरादौ तिळकमित्र ललाटे चन्द्रिकेवामृताशौ । इव सरसि सरोजे मत्त भृङ्गी-निकायः समजनि जिनधर्मो निलो वाळचन्द्रः ॥ अवर शिष्यरु | विमल-श्री-जैनधर्म्माम्वर-हिमकरनुद्यत् - तपो-राज्य लक्ष्मी- । ३९३
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy