SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ जैन शिलालेख संग्रह २६७ निदिगि— संस्कृत तथा कन्नड़-भन्न [ वर्ष ४२ वि. चा० = १११७ ई० ] [ निदिगि ( बिदरे परगना ) में, दोडुमने नविलप्प-गौढके खेतमें ३९२ एक पाषाणपर ] श्रीमत्परमगंभीरस्याद्वादामोघलाञ्चनम् जीयात् त्रैलोक्यनाथस्य शासनं जिनशासनम् ॥ स्वस्ति समस्त भुवनाश्रय श्री पृथ्वी वल्लभ महाराजाधिराज परमेश्वर परम-भट्टारक सत्याश्रय-कुळ-तिलकं चालुक्याभरणं श्रीमत- त्रिभुवनविजय राज्यमु'''' त्तराभिवृद्धि - प्रवर्द्धमानमाचन्द्रार्कतारं वरं मल्लदेवर सलुत्तमिरे । तत्पादपद्मोपजीवि । उत्तममप्प... ""तोम्- | भत्तर- सासिरं विपयमाप्तननिन्द्य - जिनेन्द्रनाजि - रन् । गात जय जयं जिनमत मतमागिरे सन्ततं निजो- । दात्ततेयिन्दमा-दडिग-माधव-भूभुजराळ्दरुवियम् ॥ उत्तर-दिक् तटावधिगे तागे म... मूड तोण्डे-ना- । उत्तपराशेगम्बुनिधि चेर्बोळेयिप्प को म- । त्तित्तोळगुळ वैरिगळनिक्कि परावृत गङ्गवाडि - तोम् । बत्तरा -सासिरं-दले माडिदरिन्तुटु गङ्गरुज्जुगम् ॥ 1 ..... 1 •..• गंगनिं भय- । मिल्लद हरिवर्म विष्णु नृपनिं निजदिं । बल्ले तडङ्गाल्-माधव- । नलिं बाळ चुच्चुवाय्द- गङ्ग-नृपाळं ॥ श्रीपुरुषं शिवमारं । भूपाळ कृतान्त भूपना-सयिगोड्डम् | द्वीपाधिपरोळरि-नृप- । कोपानल - शिखेयेनिप्प विजयादित्यम् ॥ 1
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy