SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ३०८ जैन-शिलालेख-संग्रह शब्दानुशासनस्योच्चैर् रूपसिद्धिर्महात्मना । कृता येन स वाभाति दयापालो मुनीश्वरः ॥ श्री-पुष्पसेन-सिद्धान्त देव-त्रक्वेन्दु-सङ्गमात् ।। जातावभाति जैनीयं सर्व-शुक्ला सरस्वती ।। नम्रावनीश-मौळीद्ध-माला-मणि-गणार्चितम् । यस्य पादाम्बुजं भातं भात श्रीविजयो गुरुः ॥ सदसि यदकलङ्कः कीर्तने धर्मकीर्ति वचसि सुरपुरोधा न्यायवादेऽक्षपादः । इति समय-गुरूणामेकतस्संगतानाम् प्रतिनिधिरिव देवो राजते वादिराजः ॥ सांख्यागमाम्बुधर-धूनन-चण्ड-वायुः • बौद्धारामाम्बुनिधि-शोपण-बाडवाग्निः । जैनागमाम्बुनिधि-वर्द्धन-चन्द्र-रोचिः जीयादसावजितसेन-मुनीन्द्र-मुख्यः ।। श्रेयांस-पण्डितर् ग्गत-1 मायादि-कषायरमळ-जिन-मत-सारर । न्याय-परर स्सित-कमळ-1 श्री-युत-द-न-कुन्द रुन्द्र-कीर्ति-पताकर ।। नमो जिनाय । [जिन-शासनकी प्रशंसा । नन्नि-शान्तरके यशकी प्रशंसा । राजा ओड्डग, ब्रह्म(बम्म-)देव, और चट्टल देवीकी प्रशसा । हेमसेन मुनि, शब्दानुशासनके लिये 'रूपसिद्धि' बनानेवाले दयापाल मुनीघर, पुष्पसेन सिद्धान्तदेव, श्रीविजय, इन सबका प्रशसापूर्वक उल्लेख।
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy