SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ___२९३ हुम्मचके लेख वृ॥ जनक रक्कस-गङ्ग-भूमिपति काञ्चीनाथनात्म-प्रियम् विनुतर् श्री-विजयर सुशिक्षकरेनल् विद्विष्ट-भूपाळ-सं-। हण-विक्रान्त-यशो-विलास-भुज-खड्गोल्लासि ता गोग्गिनन्दनना-चट्टल-देविगेन्दोडे यशश्रीगिन्तु मुन्नोन्तरार ॥ क ॥ केरे भावि वसदि देगुलम् । अरवण्टगे तीर्थ शत्रमारवे-मोदलान् । अरिकेय धर्मादिगळम् । नेरे माडिसि नोन्तलेसेके चट्टल-देवि ॥ उत्तुंग-प्रासादमन् । उत्तर-मधुरेशनप्प गोग्गिय ताय लो-। कोत्तरमेने माडिसिदळ् । वित्तरदि पञ्च-कूट-जिन-मन्दिरमम् ।। देसेयागसमेम्बेरडुमन् । असदळमेटिदईवेम्बिन पोस-गेरेयम् । वसदियुम माडिसि तन्न् । एसमं शान्तरन ताय् निमिर्चिदळेत ॥ वृ ॥ इन्तु समस्त-दान-गुणदुन्नतिग पेररारो मुन्नमेम् । नोन्तवरेम्बिन नेगर्द चट्टल-देवि चतुस्-समुद्र-प- 1 य॑न्तमनेक-विप्र-मुनि-सन्ततिगन्न-हिरण्य-वस्त्रमम् । सन्ततमित्तु शान्तरन ताय पडेदळ पिरिदप्प कीर्त्तिय ।। व ।। अन्तु पोगर्तेग नेगर्तेग नेलेयेनिसि चट्टल-देवियु नन्नि-शान्तरनु वोडेय-देवर गुड्डगळप्प-कारणदिं श्रीमत्-तियङ्गडिय निडम्बरे-तीर्थदरुगळान्वयद सम्बन्धद नन्दिगणाधीश्वररेनिसिद श्रीविजय-भ
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy