SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ २०६ जैन - शिलालेख संग्रह रकमलदे पोल दागेरगि दोरेकाण्मे कोळ्व तेरनल्लुदे । नेरेये वर तक्कडियल्लि बिसुवल्लिये बिप्स अरिदयि । मुरिदयिल्लिल्लिय विन्नणवन् । परियना दिट्टि मुरिवल्लि कडुपिनो नेरेये कल्पदे वीर वीरन गिडेगळाभरणन नेडिकल ॥ J आसुवनुं कूसुबनुम् । वीसुवनु गडेय नेगळ्द तक्कडियोळेनुत्त् । आसदे कुदेयुम् । वीसन्देयु विद्द मेळे मेळेच बेडङ्गम् ॥ एरगळरियदे मेण्टुकम्मगुळ्दु बरलणमरियदे तप्पा पिन्दम् । तेरेननरियदे भागमनिक्कियु मूरेडेगल्लुदे कहाडियु मुरिये पायिसिद । तुरुय कोन्दु धरेगेडेतेगे गेडेयिवनेनिसद । नेरेये कडु - जाणनेनिस कालगळ कयूगळ तुरगद | कोल्गळ तिणिदुगकोळलि बचिसुतेळेगुम् । बर्कुमे गडेगळाभरणन कल्लदन्नम् ॥ गेमेने नेगद मार्गदे । गुमे वदल्लिकीर्त्ति नारायणनम् ॥ वनधि-भो-निधि- प्रमित-संख्य-स(श) कावनिपाळ-काळमं । नेनेसे चित्रभानु परिवर्त्तिसे चैत्र - सितेतराष्टमी दिन-युत - भौमवार दोळनाकुळ - चित्तदे नोन्तु ताब्दिदम् । जन-नुतनिन्द्र- राजनखिळामर - राज-महा-विभूतियम् ॥ [ एरेव- बेडगम्, कीर्ति-नारायणके युद्धमें शौके चर्णन । (उक्त मितिको ) मनाकुल चित्तसे व्रतोको पालते हुए, प्रसिद्ध कार्योंका
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy