SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १८० जैन-शिलालेख-संग्रह ४५ जो निरवद्यधवला:] कटकराजपट्टशोभितललाटः ] तत्तनयो विजयादित्यकट४६ काधिपति.] । वृत्त । तत्पुत्रो दुर्गराज प्रवरगुणनिधिार्मिक. स्सत्यवादी त्यागी भोगी] ४७ महात्मा समितिषु विजयी वीरलक्ष्मीनिवासः [1] चालुक्यानां च , लक्ष्म्या यदसिरपि सदा रक्षणा[यै]१८ व वश[ ] ख्यातो यस्यापि गीगदितवरमहामण्डलालबनाय । [१६] तेन कृतो धर्मपु[रीद] ४९ क्षिणदिशि सजिनालयश्चारुतरः [] कटकाभरणशुभाकितनाम चे पुण्यालयो वसति [॥ १७] चतुर्थ पत्र, द्वितीय ओर । ५० [श्री] यापनीयसंघप्रपूज्यकोटिमडवगणेशमुख्यो यः [1] पुण्या हैनन्दिगच्छो जिननन्दिमुनीश्वरो [थ] ग५१ [ण] धरसदृशः । [१८] तस्याप्रशिष्य प्रथितो धरायाम् (1) . दिव[1] कराख्यो मुनिपुगवोभूत् [1] यत्केवलज्ञाननिधि५२ महात्मा स्वय जिनाना सदृशो गुणोधैः ॥ [१९] श्रीमान्दि रदेवमुनिस्सुतपोनिधिरभवदस्य शिष्यो धीम[[]न् [1] य५३ म्प्रातिहार्य्यमहिम्ना संप्पन्नमिवाभिमन्यते लोक. [॥२०] तद विष्ठितकटक[1] भरणजिनालय[1]५४ य कटकराजविज्ञप्ते खण्डस्फुटनवकृत्याबलिप्रपूजादिसत्रसिद्ध्यर्थमु १ इस सम्पूर्ण समाससे 'कटकाभरणशुभनामाङ्कित' अपेक्षित है, जिसके रखनेसे छन्दोभन हो जाता।
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy