SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ मदनूरका लेख णतलः [1] लसदाजा३५ न्वबलवितभुजयुगपरिधो गिरीन्द्रसानूरस्कः ।। [१०] विदितघरा धिपविद्यो विविधायु३६ धकोविदो विलीनारिकुलः [0] करितुरगागमकुशलो हरचरणांभोज युग३७ लमधुपश्रीनान् ॥ [११] कविगायककल्पतरुर्द्विजमुनिदीनान्ध वन्धुजन३८ सुरमि. [1] याचकगणचिन्तामणिरवनीशमणिमहोग्रमहसा घुमणिः ॥ [१२] गिरि(सर्वसु३९ संख्याव्द शकसमये मार्गशीर्षमासेस्मिन् [[] कृष्णत्रयोदश दिने भृगुवारे मैत्रनक्षत्रे [॥ १३] | १० धनुपि रयो घटलग्ने द्वादशवर्षे तु जन्मनः पट्ट [1] योधादुदयगिरीन्द्रो रविमिप लोका चतुर्थ पत्र, पहली ओर । ४१ नुरागाय ।। [१४] स समस्तभुवनाश्रयश्री विजयादित्यमहाराजा धिराजपरमेश्वर परम[धा]४२ मिकोम्मराजझम्मनाण्डुविषयनिवासिनो राष्ट्रकूटप्रमुखान् कुटु बिनस्स[] नित्यमाज्ञापयति [] ४३ आर्या[]। किरणपुरनधाक्षीत्कृष्णराजास्थितं यत्रिपुरमिव महे शx पा(ण्डु ?)रंग[:]प्रतापी [0] तदिह [मु]१४ खसहरन्वितस्याप्यशक्य गणनममलकीर्तेस्तस्य सत्साहसानाम् ।। [१५] तस्यात्म
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy