SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ देवरहल्लिका लेख मूवत्ता-ओन्दु मनेय मनेताणमस्य दानसाक्षिणः अष्टादश प्रकृतयः ।। (VIa ) अस्य दानस्य साक्षिणः पण्णवतिसहस्रविषयप्रकृतयः योऽस्यापहा लोभात् मोहात् प्रमादेन वा स पञ्चभिर्महद्भिः पातकैस्सयुक्तो भवति यो रक्षति स पुण्यभाग्भवति अपि चात्र मनु-गीताः श्लोकाः स्वदत्ता परदत्ता वा यो हरेत वसुन्धराम् । पष्टिं वर्पसहत्राणि विष्टाया जायते कृमिः ।। स्व दातुं सुमहच्छत्य दुःखमन्यस्य पालनम् । दान वा पालन वेति दानाच्छ्योनुपालनम् ॥ बहुभिर्वसुधा भुक्ता राजभिस्सगरादिभिः । यस्य यस्य यदा भूमिः तस्य तस्य तदा फलम् ॥ देवस्व तु विप पोरं न विप विपमुच्यते । विपमेकाकिन हन्ति देवस्व पुत्र-पौत्रकम् || सर्वकलाधारभूतचित्रकलाभिज्ञेन विश्वकर्माचार्येणेद शासन लिखित चतुष्कण्डुकत्रीहिवीजाबापमानं विकण्डुककमुक्षेत्र तदपि ब्रह्मदेयमिव रक्षणीयम् ॥ [इस लेसमें सर्वप्रथम गङ्गनरेशोको राजपरम्परा बताई गई है। वह निन्न भाँति थी.१ काण्वायनमगोत्रीय कोङ्गाणिवर्म-धर्म-महाराजाधिराज । इनके पुत्र-- २ माधव-महाधिराज, ये दत्तकसूत्र-वृत्ति (टीका)के प्रणेता थे। इनके पुत्र३ हरिवर्म-महाधिराज। इनके पुत्र-- ४ विष्णुगोप-महाधिराज । इनके पुत्रशि०८
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy