SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ११२ जैन-शिलालेख संग्रह मिथ्याज्ञानसन्ततसन्तमससन्तानान्तकसद्धर्भव्योमावभासनभास्करः विमलचन्द्राचार्यसमुदपादि तस्य (IV b) महर्द्धर्मोपदेशनया श्रीमद्वाणकुलकलः सर्वतपमहानन्दीप्रवाहः महादण्डमण्डलामखण्डितारिमण्डलद्रुमपण्डो दुण्डुप्रथमनामधेयो नीन्दयुवराजो जज्ञे तस्य प्रियात्मजः आत्मजनितनयविशेषनिःशेषीकृतरिपुलोकः लोकहितमधुरमनोहरचरितः चरितार्थत्रिकरणप्रवृत्तिः परमगूळप्रथमनामधेयश्रीपृथुवीनीर्गुन्दराजोऽजायत पल्लवाधिराजप्रियात्मजाया सगरकुलतिलकात् मरुवर्मणो जाता कुन्दाचिनामधेया भर्तृभवन आवभूव भार्या तया सततप्रवर्तितधर्मकार्य्यया निर्मिताय श्रीपुरोत्तरदिशमलङ्कुर्वते लोकतिलकनाम्ने जिनभवनाय खण्डस्फुटितनवसंस्कारदेवपूजादानधर्मप्रवर्त्तनार्थ तस्यैत्र पृ(Va)थिवीनीमुन्दराजस्य विज्ञापनया महाराजाधिराजपरमेश्वरश्रीजसहितदेवेन नीर्मुन्दविषयान्तपति पोनलिनामग्रामस्सर्वपरिहारोपेतो दत्तः तस्य सीमान्तराणि पूर्वस्या दिशि नोलिवेळदा वेळगल्-मोर्रादि पूर्वदक्षिणस्या दिशि पण्यङ्गेरी दक्षिणस्या दिशि वेळ्गल्लिगेरेया ओळगेरेया पल्लदा कूडळ दक्षिणपश्चिमायान्दिशि जैदरा केय्या वेळाल्-मोरंडु पश्चिमायान्टिशि पोङ्केवि ताल्तुबायराकेरी पश्चिमोत्तरस्या दिशि पुणुसेया गोगाला कल्कुप्पे उत्तरस्या दिशि सामगेरेया पोल्लदा पेर्मुरिकु उत्तरपूर्वस्या दिशि कळम्वेत्ति-गट्ठ इमान्यन्यानि क्षेत्रान्तराणि दत्तानि दुण्डुसमुद्रदा बयलुळ् किरुंढारीमेगे पदिकण्डुगं मण्ण पळेया एरेनल्लरा ऊर्पाळु ओर्कण्डुग श्रीवुरदा दु (Vb) ण्डुगामुण्डरा तोण्टढा पडुवायोन्दुतोण्ट श्रीवुरदा बयलुळ् कमर्गट्टिनल्लि इण्डुग कळनि पेगैरैया केळगे आरुंगण्डुगमेरे पुलिगेर्रया कोयिल्गोडा एडे इर्पत्तुगण्डुग ब्बेडे आदुवु श्रीवुरदा बडगण पडुवण कोणुळळण देवङ्गेरि मटमने ओन्द
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy