SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ हाथीगुफाका लेख [५] गधव-वेदबुधो ढत-नत-गीत-वादितसदसनाहि उसव-समाजकारापनाहि च कीडापयति नगरिं [0] तया चवुथे वसे विजाधराधिवास अहत-पुत्र कलिंगपुवराजनिवेसित........"वितध-मकूटे सविलमढिते च निखित-छन [६] भिंगारे हित-रतन-सापतेये सव-रठिक भोजके पाढे वदापयति [0] पचमे च दानी वसे नंदराज ति-वससत-ओघाटित तनसुलियवाटा पनाडिं नगर पवेस[ यति [0] सो [पि च वसे] छडम 'भिसितो च राजसुय [] सन्दसयतो सबकर-वण [७] अनुगह-अनेकानि सतसहसानि विसजति पोर जानपद [] सतम च वसं पसासतो वजिरघरवि धुसि ति घरिनी समतुक-पद-पुनासकुमार[]............ [0] अठमे च वसे महतिसेनाय मह[तभित्ति] गोर धगिरि [८] घातापयिता राजगहं उपपीडापयति[]] एतिना च कम पदान-पनादेन सवितसेन-वाहिनी विपमुचितु मधुरा अपयातो येव नरिदो [नाम]......... [मो] यछति [विछ] ........"पलवभरे [९] कल्परुखे हय-गज-रध-सह-यते सव-घरावास-परिवसने स अगिणठिये[] सवगहन च कारयितु वम्हणान जाति-पतिं परिहार ददाति[]] अरहत....... ...व " .. .न........."गिय [१०]..."[क] [f] मानेहि रा[ज] संनिवासं महाविजय पासाद कारापयति अठतिसाय सत-सहसेहि[]] दसमे च वसे महघीत' मिसनयो भरधवस-पथान महिजयन ति कारापयति"" ....." [निरितय उया तान च मणि-रतना[नि] उपलभते ।
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy