SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ २४ जैन सिद्धांत पाठमाळा. जाइ सद्धाइ निक्खंतो, परिप्रायद्वाणमुत्तमं । तमेव अणुपालिजा, गुणे प्रायरिश्रसंमए यया श्रद्धया निःक्रान्तः, पयोयस्थानमुत्तमम् । तदेवानुपालयेत् , गुणेष्वाचार्यसमतेषु ॥६॥ तवं चिम संजमजोगय च, समायजोगं च सया अहिए। सूरे व सेणाइ समत्तमाउहे, अलमप्पणो होइ अलं परेसि ॥६॥ तपश्चेदं संयमयोगकं च, स्वाध्याययोगं च सदाऽधिष्ठाता।' शूर इव सेनयासमाप्तायुधः, अलमात्मनो भवत्यलंपरेषां॥६२॥ सज्झायसुझाणरयस्स ताइणो, अपावभावस्स तवे रयस्स। विमुज्मई जैसि मल पुरेकर्ड, समीरिध रुपमल व जोइणा३॥ स्वाध्यायसुध्यानरतस्य तायिनः, अपापभावस्यतपसि रतस्य । विशुध्यत्यस्यमलं पुराहतं, समीरित रूप्यमलमिवज्योतिषा॥६॥ से तारिसे दुक्खसहे जिइदिए, सुरण जुत्ते अममे अकिंचणे। विरायई कम्मघणमि अवगए,कसिणभपुडावगमे व चंदिमा॥६॥ सताहशो दुःखसहो जितेंद्रियः, श्रुतेन युक्तोऽममोऽकिचनः । विराजते कर्मघनेऽपगते, कृत्स्नाभ्रपुटापगमे इव चंद्रमाः ॥६॥ त्ति बेमि॥ इति श्रआयारपणिहीणामं अट्टममामयणं समन्तं ॥८॥ इति ब्रवीमि-आचारप्रणिधिनामाष्टममध्ययनं समाप्तम् ॥८॥ अह विणयसमाहीणाम नवममझयणं ॥ अथ विनयसमाधिनाम नवममध्ययनम् ॥ थंभा व कोहा व मयप्पमाया, गुरुस्सगासे विणयं न सिक्खे । सो चेव उ तस्स अभूइभावो, फलं व कीरस वहाय होह॥१॥ स्तंभाहा क्रोधाहामायाप्रमादात् , गुरुसकाशे विनयं न शिक्षते। सचैवतु तस्याभूति भावः, फलमिव कीचकस्य वधाय भवति॥१॥ १ असंपत्तिभाव. २ वांश. -
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy