SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ - ॥५५॥ ॥५६॥ ॥५७॥ दशवकालिक सूत्र अध्ययनं ८. चित्तमित्तिं न निज्माए, नारिं वा सप्रलंकिअं । भक्खरं पिव दहणं, दिहिं पड़िसमाहरे चित्रभित्तिं न निध्यायेत् , नारी वा स्वलंकृताम् । भास्करमिव दृष्टवा, दृष्टिं प्रतिसमाहरेत् हत्थपायपडिच्छिन्नं, कन्ननासविगप्पिनं । अवि वाससयं नारिं, वंभयारी विवजए हस्तपादप्रतिच्छिन्नां, कर्णनासाविकताम् । वर्षशतिकामपि नारी, ब्रह्मचारी विवर्जयेत् विभूसा इस्थिसंसग्गी, पणीनं रसभोअणं । नरस्सत्तगवेसिस्स, विसं तालउडं जहा विभूषा स्त्रीसंसर्गः, प्रणीतं रसभोजनम् । नरस्यात्मगवेपिणः, विषं तालपुटं यथा अंगपश्चंगसंठाणं, चारुल्लविप्रपेहिनं। इत्थीणं तं न निज्माए, कामरागविवडणं अंगप्रत्यंगसंस्थान, चारुलपितपेक्षितम् । स्त्रीणां तन्ननिध्यायेत् , कामरागविवर्धनम् विसपसु मणुण्णेतु, पेम नाभिनिवेसए । अणि तेसी विणाय, परिणाम पुग्गलाण य विषयेषु मनोनेपु, प्रेम नाभिनिवेशयेत् । अनित्यं तेया विज्ञाय, परिणाम पुद्गलानां च पोन्गलाणं परिणाम, तेसिं नच्चा जहा तहा । विणीप्रतिण्हो विहरे, सीईभूएण अप्पणा पुद्गलानां परिणाम. तेपा ज्ञात्वा यथा तथा । विनीत तृप्णो विहरेत , शीतीमूतेनात्मना ॥५७॥ ॥५६॥ H५॥ ॥५९॥ ॥६॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy