SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाठमाळा. अच्छिले माह श्रच्छि, रोडर विचित्ते चित्तपत्तए । उहिजलिया जलकारी य, नीयया तंवगाइया अक्षिला मागधा अक्षाः, रोडकाविचित्राश्चित्रपत्रकाः । • उपधिजलका जलकार्यश्व, नीचकास्ताम्रकादिकाः इय चउरिन्दिया एए, ऽणेगहा एवमायो । लोगस्स एगदेसंमि ते सव्वे परिकित्तिया इति चतुरिन्द्रिया एते, अनेकधा एवमादयः । लेकस्यैकदेशे, ते सर्वे परिकीर्तिताः संत पप्प पाईया, अपजवसिया वियं । ठिहं पड़च साईया, सपज्जवसिया विय संतति प्राप्यानादिकाः, अपर्यवसिता अपि च । स्थिति प्रतीत्यसादिकाः, सपर्यवसिता अपि च इश्चैव य मासाऊ, उक्कोसेण वियाहिया । चउरिन्दियप्राउठिर्ड, अन्तोमुहुतं जहन्निया ॥ १५०॥ ४०४ L षट् चैव च मांसायुः, उत्कर्षेण व्याख्याता । चतुरिन्द्रियायुः स्थितिः, अन्तर्मुहूर्त जघन्यका संखिजकालमुक्कासं, प्रन्तोमुहुर्त जहन्नयं । aritraratर्याई, त कार्य तु श्रमुचो संख्येयकालमुत्कृष्टा, अन्तर्मुहूर्तं जघन्यका । चतुरिन्द्रियकायस्थितिः, तं कायं त्वमुंचताम् अन्तकालमुक्कासं, अन्तोमुहुतं जहन्नयं । विजढम्मि सए काए, अन्तरं च वियाहियं अनन्तकालमुत्कृष्टं श्रन्तमुहूर्तं जघन्यकम् । वित्यक्के स्वकेकाये, अन्तरं च व्याख्यातम् ॥१४८॥ ॥१४८॥ ॥१४६॥ ॥१४९॥ ॥१५॥ ॥१५९॥ ॥ १५१ ॥ ॥१५२॥ ॥१५२॥ ॥१५३॥ ॥१५३॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy