SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रं श्रभ्ययनं ३६. खिजकालमुक्को, श्रन्तो मुद्दत्तं जहत्रयं । तेन्द्रियकायठि, तं कार्यं तु श्रमुचो संख्येयकालमुत्कृष्टा, अन्तर्मुहूर्त जघन्यका । " त्रीन्द्रियकायस्थितिः, तं कार्यं त्वमुंचताम् प्रणन्तकालमुक्की, श्रन्तमुतं जनयं । तेइन्द्रियजीवाणं, अंतरं तु वियाहिय अनन्तकालमुत्कृष्टं, अन्तर्मुहूर्त जवन्यकम् । त्रीन्द्रियजीवानां, अन्तरं तु व्याख्यातम् refi aorat चैव गन्धश्रो र सफास । संठाणदेश्रो वावि, विहाणाई सहस्ससी एतेषां वर्णतचैव गन्धतो रसतः स्पर्शतः । सख्यानादेशता वापि विधानानि सहस्रशः चाउरिन्दिया उ जे जोना, दुविहा ने पकित्तिया । पजत्तमुपजत्ता, तेसि भेए सुणेह मे चतुरिन्द्रियास्तु ये जीवाः, द्विविधास्ते प्रकीर्तिताः । पर्याप्ता अपर्याप्ताः, तेषां भेदाञ्च्छृणुत मे 7 f ४०३ 1 अन्धिया पोत्तिया चेव, मच्छिया मसगा तहा ! भमरे कीइपयंगे य, ढिकुणे कुंकणे तहा अधिकाः पौत्तिकाश्चैव, मक्षिका मशकास्तथा । भ्रमराः कीटपतंगाव, ढिकुणाः कुंकणास्तथा कुक्कुडे सिंगिरीडी य, दावत्ते य बिच्छु । डोले भिगीरीडीय, चिरली च्छिवेह कुक्कुटाः शृगरीटी च, नन्दावर्त्ताश्च वृश्विकाः । . डोला मुंगरीटकाश्य, चिरल्यो ऽक्षिवेधकाः 2 - ॥१४२॥ f = ॥ १४२ ॥ ॥१४३॥ ॥१४३॥ ॥ १४४॥ ॥ १४४ ॥ Bo ॥१४५॥ ॥ -॥१४६॥ ५८ ॥१४७॥ ॥१४७॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy